श्रीनगर, रेसीमण्डले तीर्थयात्रिकान् वहन्त्याः बसस्य उपरि घातकप्रहारस्य एकदिनानन्तरं काश्मीरपुलिसप्रमुखेन सोमवासरे उपत्यकायां आतङ्कवादविरोधीजालं अधिकं सुदृढं कर्तुं, असामाजिक-राष्ट्रविरोधी-तत्त्वेषु सख्तं निगरानीयं स्थापयितुं च अधिकारिभ्यः निर्देशः दत्तः।

आगामी उत्सवान् अमरनाथयात्रां च दृष्ट्वा अत्र आयोजितायां सुरक्षासमीक्षासभायां कश्मीरस्य पुलिसमहानिरीक्षकः वी के बर्डी इत्यनेन निर्देशाः जारीकृताः। अस्मिन् पुलिस उपमहानिरीक्षकाः, जिलापुलिसप्रमुखाः अन्ये च वरिष्ठाः अधिकारिणः उपस्थिताः आसन्।

समागमे जिलापुलिसप्रमुखैः आईजीपी इत्यस्मै समग्रसुरक्षापरिदृश्यस्य विषये, आगामिषु कार्यक्रमेषु कृतानां सज्जतायाः विषये च अवगतं कृतम्।

वरिष्ठपुलिसअधीक्षकः गण्डर्बलः आगामिनि खीरभवानीमेलाविषये विस्तृतं वृत्तान्तं दत्तवान् तथा च अस्मिन् मासे अन्ते आरभ्यमाणायाः अमरनाथयात्रायाः सज्जतायाः विषये च।

मेला इत्यस्य सुरक्षाव्यवस्थायाः विषये अपि अधिकारिणः विवरणं दत्तवन्तः, यत् गण्डर्बलस्य अतिरिक्तं काश्मीर-उपत्यकायाः ​​विभिन्नेषु मन्दिरेषु अपि आयोजितम् अस्ति

विधिव्यवस्था, जनसमूहव्यवस्थापन, यातायातनियन्त्रण, भक्तानां समग्रसुरक्षासुनिश्चयः इति विषयेषु अपि चर्चा अभवत्। आगामि-ईद-उल्-अधा-उत्सवस्य शान्तिपूर्ण-अनुष्ठानस्य सुरक्षा-व्यवस्थायाः विषये अपि चर्चा अभवत् ।

आईजीपी-कश्मीरेण अधिकारिभ्यः निर्देशः दत्तः यत् ते ड्रोन्-सीसीटीवी-इत्यस्य उपयोगेन असामाजिक-राष्ट्रविरोधी-तत्त्वानां विषये सख्त-निगरानीयं स्थापयन्तु तथा च चौबीसघण्टा-कटऑफ-परीक्षा-स्थानानि अपि स्थापयन्तु।

बिर्डी इत्यनेन विशिष्टगुप्तचरसूचनाः उत्पन्नं कृत्वा आतङ्कवादविरोधी जालस्य वर्धनस्य आवश्यकता अपि पुनः उक्तवती तथा च सर्वेषु जिल्हेषु घेराबंदी-अन्वेषण-कार्यक्रमाः अपि च आतङ्कवाद-विरोधी-कार्यक्रमाः तीव्राः करणीयाः इति।