रेसी/जम्मू, जम्मू-कश्मीरस्य रेसी-मण्डले एकस्मिन् पूजास्थले कथित-तोडफोडस्य सन्दर्भे पुलिसैः त्रयः अधिकाः जनाः निरुद्धाः, यत्र स्थानीय-निवासिनः एतस्य घटनायाः विरोधं कृतवन्तः इति कारणेन सामान्यजीवनं बन्देन आहतम् इति अधिकारिणः अवदन्।

शनिवासरे सायं धर्मरीक्षेत्रे एकस्मिन् ग्रामे आगन्तुकेन पूजास्थानं विध्वंसितं दृश्यते स्म, येन तनावः, विरोधः च उत्पन्नः।

पुलिसेन कानूनस्य प्रासंगिकधाराणाम् अन्तर्गतं प्राथमिकी रजिस्ट्रीकृत्य अपराधिनां पहिचानं गृहीतुं च पुलिस उपअधीक्षकस्य नेतृत्वे विशेषानुसन्धानदलस्य निर्माणं कृतम्।

रविवासरपर्यन्तं १२ जनाः गृहीताः, रविवासरस्य सोमवासरस्य च मध्यरात्रौ त्रयः अपि शङ्किताः निरुद्धाः। अस्मिन् प्रकरणे प्रश्नार्थं निग्रहे गृहीतानाम् कुलसंख्या १५ इति एकः पुलिस-अधिकारी अवदत्।

सः अवदत् यत् एसआइटी प्रकरणस्य दरारं कर्तुं विविधसुरागेषु कार्यं कुर्वती अस्ति तथा च जनान् कानूनव्यवस्थां निर्वाहयितुम् अनुरोधं करोति।

स्थानीयसमूहेन बन्धस्य आह्वानस्य प्रतिक्रियारूपेण सोमवासरे रेसीनगरे तत्समीपस्थेषु क्षेत्रेषु च युवानां समूहाः विभिन्नमार्गेषु टायरं दहन्ति इति बन्दं दृष्टम्।

नगरस्य ज़नाना-उद्याने अपि बहूनां आकुलाः जनाः एकत्रिताः भूत्वा समीपस्थं थापाचौकं प्रति पदयात्राम् अकरोत्, अपराधिनां विरुद्धं कठोर-कार्याणि कर्तुं आग्रहं कृतवन्तः

अधिकारिणः अवदन् यत् कानूनव्यवस्थां निर्वाहयितुम् एहतियातरूपेण संवेदनशीलक्षेत्रेषु पुलिस-अर्धसैनिक-बलाः बलेन नियोजिताः।

रेसी-नगरस्य उपायुक्तः विशेस-पौल-महाजनः विरोधस्थलं गत्वा अपराधिनां विरुद्धं कठोर-कार्यवाही भविष्यति इति आश्वासनं दत्त्वा आन्दोलनकारिणः शान्तं कर्तुं प्रयतितवान्

"शान्तिपूर्णवातावरणं विकृतं कर्तुं यः कोऽपि प्रयतते सः न मुक्तः भविष्यति। साम्प्रदायिकसौहार्दस्य अतिरिक्तं बाधां सृजितुं विकासात्मकक्रियाकलापं च विध्वंसयितुं च प्रयत्नः अस्ति।"

"एषा मम गारण्टी.... वयं मण्डले शान्तिक्षतिं कर्तुं किमपि प्रयासं न सहेम" इति उपायुक्तः उक्तवान् आसीत्।

वरिष्ठपुलिस अधीक्षिका रेसी, मोहिता शर्मा इत्यनेन जनानां कृते शान्तं साम्प्रदायिकसौहार्दं च स्थापयितुं स्वस्य आह्वानं पुनः उक्तं, पुलिसाः प्रकरणस्य समाधानार्थं, अपराधिनां शीघ्रतमे अन्वेषणं च कर्तुं प्रतिबद्धाः इति आश्वासनं दत्तवती।

सा पत्रकारैः सह उक्तवती यत्, "ये प्रकरणे सम्बद्धाः दृश्यन्ते तेषां विरुद्धं जनसुरक्षाकायदाना (पीएसए) मुकदमाः करणीयाः भविष्यन्ति, यदा तु जिलाप्रशासनेन एतादृशघटनानां विरुद्धं निवारकरूपेण कार्यं कर्तुं सीसीटीवीकैमरास्थापनार्थं सर्वेषां मन्दिराणां सूचीं निर्मातुं निर्णयः कृतः .