श्रीनगर, गुरुवासरे अधिकारिणः अवदन् यत् अत्र अध्ययनं कुर्वतः एकस्य गैर-स्थानीय-चिकित्सा-छात्रस्य विरुद्धं धार्मिक-संवेदनशील-सामग्री-आन्लाईन-रूपेण कथितरूपेण प्रकाशितस्य प्रकरणस्य अन्वेषणं कुर्वती अस्ति इति अधिकारिभिः गुरुवासरे उक्तम्।

जीएमसी श्रीनगरस्य एकेन छात्रेण कस्यचित् समुदायविशेषस्य धार्मिकभावनाविरुद्धं संवेदनशीलसामग्रीस्थापनस्य घटनायाः विषये श्रीनगरपुलिसः संज्ञानं गृहीतवान्।

पुलिस महानिरीक्षक कश्मीर वी के बिर्धि इत्यस्य मते आरोपी श्रीनगरनगरस्य शासकीयचिकित्सा महाविद्यालये (जीएमसी) अध्ययनं कुर्वन् आसीत्। सः पैगम्बर मोहम्मदस्य विरुद्धं पोस्ट् कृतवान् इति कथ्यते।

दर्जनशः छात्राः, अनेके कनिष्ठवैद्याः च जीएमसी परिसरे तस्य छात्रस्य विरुद्धं विरोधं कृतवन्तः, यः कथितरूपेण एकस्मिन् एप् मध्ये प्रदर्शनचित्रं स्थापितवान् यत् अनेकेषां छात्राणां निन्दनीयं मन्यते इति पुलिसैः उक्तम्।

बुधवासरे चिकित्सामहाविद्यालयस्य प्रशासनेन छात्रस्य निलम्बनं कृतम्, जाँचं यावत्।

"जम्मू-कश्मीर-पुलिसः केवलं सर्वेषु धार्मिकविषयेषु संवेदनशीलः नास्ति, अपितु सर्वेषां धार्मिकविषयेषु आदरं करोति। यदा धार्मिकविषयेषु कानूनव्यवस्थायाः विषयः भवति तदा पुलिसः अतिरिक्तसंवेदनशीलः भवति, अतः वयं कस्यापि व्यक्तिस्य कस्यचित् समुदायस्य भावनां आहतं कर्तुं न अनुमन्यते। बिर्धिः अत्र पत्रकारैः सह उक्तवान्।

आईजीपी कश्मीरः अपि जनानां कृते आह्वानं कृतवान् यत् ते मिथ्या-अफवानां शिकाराः न भवेयुः तथा च चेतवति यत् यदि कोऽपि नकली-अफवाः प्रसारयन् दृश्यते यत् कानून-व्यवस्था-विषयान् प्रेरयितुं शक्नोति तर्हि सः कठोर-कार्याणां सामनां करिष्यति |.

अस्मिन् विषये अग्रे अन्वेषणं प्रचलति इति बिर्धिः अवदत्।