जम्मू, जम्मू-कश्मीरस्य डोडा-मण्डले शनिवासरे सायंकाले कारः मार्गात् स्खलितः गभीरे गङ्गायां पतितः इति कारणेन पञ्च जनाः मृताः, तावन्तः जनाः घातिताः इति पुलिसैः उक्तम्।

जम्मू-कश्मीर के उपराज्यपाल मनोज सिन्हा ने दुर्घटना में प्राणहानि पर शोक प्रकट करते हुए प्रभावित व्यक्तियों को सर्व आवश्यक सहायता प्रदान करने के लिए जिला प्रशासन को निर्देश जारी किया।

ठथरीतः कठवानगरं गच्छन् आसीत् यदा सायं ७वादनस्य समीपे ठथरी उपमण्डलस्य खानपुरानगरे दुर्घटना अभवत् इति ते अवदन्।

थथरीपुलिसस्थानकस्य स्टेशनहाउस अधिकारी सुरेशगौतमः यः उद्धारकार्यक्रमस्य नेतृत्वं कृतवान् सः अवदत् यत् दुर्घटनायां एकया महिला चतुर्वर्षीयायाः बालिकायाः ​​च सह पञ्च जनाः मृताः, पञ्च जनाः अस्पताले निहिताः, तेषां च गम्भीराः इति कथ्यते।

पञ्च घातिताः जनाः चिकित्सालयं निर्गताः, तेषां चिकित्सा च क्रियते इति उक्तवान्, सः अवदत् यत् th दुर्घटनायां वाहनस्य व्यापकं क्षतिः अभवत्।

पुलिसेन मुख्तियार अहमद, रियाज अहमद, मो.रफी इरीना बेगम इति चतुर्णां मृतानां पहिचानं कृतम्।

चतुर्वर्षीयायाः बालिकायाः ​​प्राणाः क्षतिग्रस्ताः मो.अमीरस्य सैमस्य च पुत्री अस्ति ये दुर्घटनायां घातिताः अभवन्, सा च चिकित्सालये स्थापिताः इति पुलिसैः उक्तम्।

अन्येषु घातितेषु सूफियान् शेखः, द्वौ बालिकाः च सन्ति इति ते अवदन्।

दुर्घटनाविषये शोकं प्रकटयन् एलजी सिन्हा अवदत् यत्, "अद्य डोडा-नगरस्य फागसू-नगरे दुर्भाग्यपूर्णस्य मार्गदुर्घटनायाः परिणामेण दुःखद-जीवनहानिः, चोटः च दृष्ट्वा अहं अतीव दुःखितः अस्मि, आहतः च अस्मि।

सः शोकग्रस्तपरिवारस्य सदस्येभ्यः शोकं प्रकटितवान्, आहतानाम् शीघ्रं स्वस्थतां प्राप्तुं च प्रार्थनां करोति।

"मया जिलाप्रशासनाय निर्देशाः जारीकृताः यत्, यथा नियमे प्रदत्तं, प्रभावितानां कृते सर्वाणि आवश्यकानि सहायतानि प्रदातुम्" इति एलजी अजोडत्।

लोकतांत्रिकप्रगतिशील आजादपक्षस्य अध्यक्षः पूर्वमुख्यमन्त्री च गुलाम नब आजादः अपि दुर्घटनायां प्राणहानिविषये दुःखं प्रकटितवान् तथा च चेनाब उपत्यकाक्षेत्रे वर्धमानदुर्घटनानां निवारणार्थं तीव्रपरिहारस्य आग्रहं कृतवान्।

"वानिपोरा-नगरस्य समीपे ठथरी-कथवा-मार्ग-दुर्घटने दुःखद-प्राणहानिः, ५ (घातक) जनाः मृताः। चनाब-उपत्यकायां वर्धमान-दुर्घटनानां निवारणाय क्षतिपूर्ति-उपायानां कृते सर्वकारेण आग्रहं कृत्वा!," अजा-इत्यनेन एक्स इत्यत्र लिखितम्।