कथुआ/जम्मू, जम्मू-कश्मीरस्य कथुआ-मण्डलस्य दूरस्थे मचेडी-क्षेत्रे गस्ती-दलस्य उपरि भारी-सशस्त्र-आतङ्कवादिनः घातपातं कृतवन्तः इति कारणेन सोमवासरे कनिष्ठ-आयुक्त-अधिकारी सहितः पञ्च सेना-कर्मचारिणः मृताः, तावन्तः च घातिताः इति अधिकारिणः अवदन्।

जम्मू-क्षेत्रे एकमासे पञ्चमः आतङ्क-आक्रमणं कृत्वा व्यापक-निन्दाः उत्पन्नः, यत्र त्रयः पूर्वमुख्यमन्त्रिणः सहिताः राजनैतिकनेतारः वर्धमानानाम् आतङ्क-घटनानां विषये चिन्ताम् अव्यक्तवन्तः, विशेषतः जम्मू-क्षेत्रे यत्र दशकद्वयात् अधिकं पूर्वं उग्रवादः निर्मूलितः अभवत्, तत्र पुनः उग्रवादः पुनः आगतः |.

आतङ्कवादिनः कथुआ-नगरात् प्रायः १५० कि.मी दूरे स्थिते लोहाई-मल्हार-नगरस्य बडनोटा-ग्रामस्य समीपे मचेडी-किण्डली-मलहर-मार्गे ग्रेनेड्-गोली-प्रहारेन सेना-ट्रकं, नियमितगस्त-दलस्य भागं, ग्रेनेड्-गोलीभिः च लक्ष्यं कृतवन्तः इति अधिकारिणः प्रायः सार्धत्रिवादने उक्तवान्‌।प्रहारस्य अनन्तरं आतङ्कवादिनः समीपस्थं वने पलायिताः यतः सेना पुलिसैः अर्धसैनिकैः च सहाय्येन प्रतिकारं कृतवती ।

दश जनाः वहन्तः सेनायानं आक्रमणस्य भारं वहति स्म, यस्य परिणामेण जेसीओ सहितं पञ्च सैनिकाः घातकाः घातिताः अभवन् । अन्ये पञ्च जनाः चिकित्सां कुर्वन्ति।

आतङ्कवादिनः सुरक्षाबलयोः च मध्ये गोलीकाण्डस्य आदानप्रदानं जातम्, आक्रमणकारिणः - त्रयः संख्यायाः, बहुसशस्त्राः च इति मन्यन्ते - निष्प्रभावीकृत्य शीघ्रमेव क्षेत्रे सुदृढीकरणानि प्रेषितानि - ये सीमापारात् अद्यैव घुसपैठं कृतवन्तः स्यात्एकमासस्य अन्तः कथुआमण्डले द्वितीयः प्रमुखः आक्रमणः अस्ति, यतः जूनमासस्य १२, १३ दिनाङ्केषु अपि एतादृशः एव सम्मुखीकरणः अभवत् यस्मिन् द्वौ आतङ्कवादिनौ, एकः सीआरपीएफ-जवानः च मृतौ।

प्रचण्डवृष्ट्या अपि विशालः अन्वेषणकार्यक्रमः प्रचलति इति अधिकारिणः अवदन्।

उधमपुरमण्डलस्य बसन्तगढेन सह सम्बद्धे सघनवनक्षेत्रे आतङ्कवादविरोधीकार्यक्रमस्य व्यक्तिगतरूपेण निरीक्षणं कुर्वन् अस्ति, यत्र पूर्वं अनेके मुठभेड़ाः अभवन्।उधमपुरमण्डलस्य बसन्तगढेन सह अयं वनक्षेत्रः सम्बद्धः अस्ति । बसन्तगढस्य पनाराग्रामे एप्रिलमासस्य २८ दिनाङ्के आतङ्कवादिभिः सह ग्रामरक्षारक्षकः मो.शरीफः मृतः।

सीमापारात् लुब्धतया प्रवेशं कृत्वा आतङ्कवादिनः अन्तःदेशं प्राप्तुं एतत् मार्गं प्रयुक्तवन्तः इति आशङ्काः सन्ति इति अधिकारिणः अवदन्।

शान्तिपूर्णवातावरणेन प्रसिद्धः जम्मू-प्रदेशः अन्तिमेषु मासेषु आतङ्कवादिनः घातप्रहारस्य, आक्रमणानां च श्रृङ्खलायाः कारणेन कम्पितः अस्ति, विशेषतः सीमान्तजिल्हेषु पुन्च्, राजौरी, डोडा, रीआसी च।अद्यतनकाले आतङ्कवादीकार्यक्रमेषु वर्धमानस्य कारणं पाकिस्तानी-सञ्चालकानां आतङ्कवादस्य पुनः प्रज्वलनस्य प्रयासः इति कथ्यते ।

डोडामण्डलस्य गण्डोहक्षेत्रे हाले एव घातपातस्य अनन्तरं सुरक्षासंस्थाः उच्चसतर्काः सन्ति, यत्र जूनमासस्य २६ दिनाङ्के त्रयः विदेशीयाः आतङ्कवादिनः बन्दुकयुद्धे मृताः।

रजौरीमण्डलस्य मञ्जकोटेक्षेत्रे सेनाशिबिरं रविवासरे प्रातःकाले गोलीकाण्डस्य घटनायां लक्ष्यं जातम्, यस्य परिणामेण एकः सैनिकः घातितः अभवत्।एकः दुःखदः घटना ९ जून दिनाङ्के अभवत् यदा आतङ्कवादिनः रेसीमण्डलस्य शिवखोरीमन्दिरात् तीर्थयात्रिकान् वहन्त्याः बसयानस्य उपरि आक्रमणं कृत्वा नवजनानाम् प्राणान् गृहीतवन्तः, ४१ जनाः च घातिताः।

एताः घटनाः क्षेत्रे हिंसायाः वर्धमानस्य प्रतिमानं अनुसरन्ति, पूर्वं सुरक्षावाहनेषु, अन्वेषणदलेषु, सैन्यकाफिलेषु च आक्रमणेषु नागरिकानां सुरक्षाकर्मचारिणां च मृत्योः परिणामः अभवत्

काङ्ग्रेसप्रमुखः मल्लिकार्जुनखर्गे, लोकसभायां विपक्षनेता राहुलगान्धी तथा पूर्वमुख्यमन्त्रिणः – राष्ट्रियसम्मेलनस्य उमर अब्दुल्लाहः, पीडीपीपक्षस्य महबूबमुफ्ती, गुलामनबी आजादः च प्राणहानिविषये शोकं कृत्वा क्षेत्रे सुरक्षास्थितेः विषये चिन्ताम् अपि प्रकटितवन्तः।X इत्यत्र प्रकाशितस्य पोस्ट् मध्ये गान्धी अवदत् यत् "एकमासस्य अन्तः पञ्चमः आतङ्कवादी आक्रमणः देशस्य सुरक्षायाः अस्माकं सैनिकानाम् जीवनस्य च कृते गम्भीरः आघातः अस्ति" इति ।

"निरन्तरस्य आतङ्कवादीनां आक्रमणानां उत्तरं कठोरकार्याणि भवितुमर्हति, न तु खोखलाभाषणानि, मिथ्याप्रतिज्ञाः च" इति सः सर्वकारं प्रहारं कुर्वन् अवदत्।

जम्मू-कश्मीरस्य सुरक्षास्थितिः अधः गच्छन्ती अस्ति इति खर्गे दावान् कृत्वा अजोडत् यत्, "जम्मू-कश्मीरे मोदी-सर्वकारः राष्ट्रिय-सुरक्षायाः कृते आपदारूपेण एव तिष्ठति इति तथ्यं श्वेत-प्रक्षालनं, नकली-दावाः, खोखला-गर्वः, वक्षःस्थल-प्रहारः च किमपि परिमाणं न मेटयितुं शक्नोति। " " .महबूबा एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत् यत् २०१९ तः पूर्वं यत्र उग्रवादस्य अल्पं वा किमपि लेशं न प्राप्यते तत्र सैनिकाः कर्तव्यपङ्क्तौ स्वप्राणान् हारयन्ति इति दुःखदं आश्चर्यजनकं च।

"ज एण्ड के वर्तमानसुरक्षास्थितेः विषये ज्ञातव्यं सर्वं भवद्भ्यः कथयति। तेषां परिवारेभ्यः गभीराः शोकसंवेदनाः" इति पीडीपी-नेता अवदत्।

आजादः X इत्यत्र अवदत् यत्, “जम्मूप्रान्ते आतङ्कवादस्य वृद्धिः अतीव चिन्ताजनकः अस्ति...आतङ्कवादस्य निवारणाय, जनसुरक्षां च सुनिश्चित्य सर्वकारेण निर्णायकरूपेण कार्यं कर्तव्यम्।”ततः पूर्वं मेमासे आतङ्कवादिनः पुञ्चमण्डले भारतीयवायुसेनायाः काफिले घातपातं कृत्वा एकः सैनिकः मृतः, अन्ये च अनेके घातिताः।

आक्रमणकारिणः स एव आतङ्कवादिनः समूहः इति विश्वासः आसीत् यः गतवर्षस्य डिसेम्बर्-मासस्य २१ दिनाङ्के समीपस्थे बुफ्लियाज्-नगरे सैनिकानाम् उपरि घातपातं कृतवान् यस्मिन् चत्वारः सैनिकाः मृताः, अन्ये त्रयः घातिताः च अभवन्

राजौरीनगरस्य बाजीमालवने धर्मसालमेखलायां प्रमुखस्य बन्दुकयुद्धस्य सप्ताहाभ्यन्तरे बुफ्लियाज्-प्रहारः अभवत् यस्मिन् द्वौ कप्तानौ सहितौ सेनायाः पञ्च कर्मचारिणः मृताः।द्विदिनात्मके बन्दुकयुद्धे क्वारी इति चिह्नितः लेट्-सङ्घस्य शीर्षसेनापतिः सहितौ आतङ्कवादिनौ अपि मृतौ ।

क्वारी इत्ययं मण्डले १० नागरिकानां, पञ्च सेनाकर्मचारिणां च वधः सहितं अनेकानाम् आक्रमणानां योजनाकारः इति कथ्यते स्म ।

राजौरी-पूञ्च-सीमायां धेराकी-गली-बुफ्लियाज्-योः मध्ये सघनवनानि सन्ति, ततः चमरेर्-वनं ततः भाटा-धुरियान्-वनं च गच्छति, यत्र गतवर्षस्य एप्रिल-मासस्य २० दिनाङ्के सेनायाने घातपातेन पञ्च सैनिकाः मृताःगतवर्षस्य मेमासे आतङ्कवादविरोधीकार्यक्रमे चम्रेर्-वने सेनायाः पञ्च अधिकाः कर्मचारिणः मृताः, एकः प्रमुखपदाधिकारी च घातितः अभवत् । अस्मिन् कार्ये एकः विदेशीयः आतङ्कवादी अपि मृतः ।

२०२२ तमे वर्षे राजौरीमण्डलस्य दरहालक्षेत्रे परगल् इत्यत्र आतङ्कवादिनः स्वशिबिरे आत्मघाती आक्रमणं कृत्वा पञ्च सेनाकर्मचारिणः मृताः। आक्रमणे संलग्नौ आतङ्कवादिनौ द्वौ अपि निर्मूलौ अभवताम् ।

२०२१ तमे वर्षे वनप्रदेशे आतङ्कवादिनः पृथक् पृथक् आक्रमणद्वये नव सैनिकाः मृताः । यत्र चमरेर्-नगरे ११ अक्टोबर्-दिनाङ्के कनिष्ठ-आयुक्त-अधिकारी (जेसीओ) सहितं पञ्च सेना-कर्मचारिणः, अक्टोबर्-मासस्य १४ दिनाङ्के समीपस्थे वने एकः जेसीओ, त्रयः सैनिकाः च मारिताःएतासां प्रतिकूलानां अभावेऽपि आतङ्कवादस्य निवारणाय जम्मू-कश्मीर-नगरस्य निवासिनः रक्षणाय च सुरक्षाबलाः सतर्काः एव सन्ति इति अधिकारिणः अवदन्।