नवीदिल्ली, जेएसडब्ल्यू एमजी मोटर इण्डिया गुरुवासरे उक्तवान् यत् सः एवरसोर्स कैपिटल समर्थितेन एनबीएफसी इकोफाई इत्यनेन सह साझेदारी कृत्वा स्वस्य विद्युत्वाहनानां वित्तपोषणं पट्टे च समाधानं प्रदातुं शक्नोति।

द्वयोः कम्पनयोः सहमतिपत्रे हस्ताक्षरं कृतम् अस्ति यस्य अन्तर्गतं इकोफाई आगामिषु वर्षत्रयेषु १०,००० यावत् जेएसडब्ल्यू एमजी ईवी-इत्यस्य वित्तपोषणं पट्टेदानं च समाधानं प्रदास्यति इति विज्ञप्तौ उक्तम्।

अस्मिन् जेएसडब्ल्यू एमजी मोटर इण्डिया इत्यस्य विद्यमानानाम् आगामिनां च विद्युत्वाहनानां कृते खुदराग्राहकानाम्, बी टू बी-सञ्चालकानां च मध्ये ऋणविकल्पाः पट्टेदानव्यवस्थाः च समाविष्टाः भविष्यन्ति इति कम्पनी अजोडत्।

गौरवगुप्तस्य मुख्यवृद्धिपदाधिकारी जेएसडब्ल्यू एमजी मोटर इण्डिया इत्यनेन उक्तं यत्, "इयं साझेदारी भारते इलेक्ट्रिकवाहनानां (ईवी) स्वीकरणं वर्धयितुं अभिनव ईवी स्वामित्वसमाधानं प्रदातुं जेएसडब्ल्यू एमजी इण्डिया इत्यस्य प्रतिबद्धतां प्रतिबिम्बयति।

उद्योगविशेषज्ञैः सह सहकार्यं कृत्वा अभिनववित्तपोषणसमाधानं प्रदातुं कम्पनी ईवीस्वामित्वं व्यापकदर्शकानां कृते अधिकं सुलभं किफायती च करोति इति सः अजोडत्।

"वित्तक्षेत्रे अस्माकं विशेषज्ञतां जेएसडब्ल्यू एमजी इत्यस्य अत्याधुनिकविद्युत्वाहनप्रौद्योगिक्याः च संयोजनेन वयं ईवी-इत्येतत् व्यापकदर्शकानां कृते सुलभं कर्तुं लक्ष्यं कुर्मः, यत् व्यक्तिं व्यवसायं च सुविधायां वा किफायतीत्वे वा सम्झौतां विना हरिततरं भविष्यं आलिंगयितुं सशक्तं कुर्मः," Ecofy सह-संस्थापकः, एमडी एण्ड सीईओ राजश्री नम्बियार ने कहा।