आगामिपीढीयाः लचीलसामग्रीणां पहिचानाय सामग्रीदत्तांशकोशानां परीक्षणार्थं एतस्य उपायस्य उपयोगः कर्तुं शक्यते इति दलेन उक्तम्।

तेषां कृते धातु-कार्बनिकरूपरेखा (MOFs) , यथा कार्बनडाय-आक्साइड् इत्यादीनां स्फटिकानाम् लचीलतायाः अन्तर्निहित-तन्त्राणां गहनं विश्लेषणं कृतम्, तेषां संग्रहणं च कच्चे तेल-शुद्ध्यर्थं छानकरूपेण कार्यं च कृतम्

दलेन लचीलतायाः कारणं स्फटिकस्य अन्तः मृदुकठिनकम्पनैः सह सम्बद्धानां बृहत्संरचनात्मकपुनर्व्यवस्थापनानां कारणं कृतम् यत् तनावक्षेत्रैः सह दृढतया युग्मितम् अस्ति

विश्लेषणेन विभिन्नेषु उद्योगेषु विविधप्रयोगैः सह नवीनसामग्रीणां द्वारं उद्घाट्यते इति शोधकर्तारः अवदन्।

एमओएफ-इत्येतत् नैनोछिद्राणां उपस्थित्या स्वक्षमतां प्राप्यते, येन तेषां पृष्ठीयक्षेत्रं वर्धते येन ते वायुशोषणं संग्रहणं च कर्तुं निपुणाः भवन्ति परन्तु सीमितस्थिरता, यांत्रिकदुर्बलता च तेषां व्यापकप्रयोगेषु बाधां जनयति, यत् नूतनपरिमाणेन सम्बोधितम् ।

भौतिकसमीक्षा बी इति पत्रिकायां प्रकाशिताः नवीननिष्कर्षाः यांत्रिकलचीलतायाः उत्पत्तिविषये अभूतपूर्वदृष्टिकोणान् प्रस्तुतयन्ति। स्फटिकेषु लचीलतायाः मूल्याङ्कनं ऐतिहासिकरूपेण लोचनामातुलस्य तनाव-प्रेरितविरूपणस्य प्रतिरोधः इति नामकस्य मापदण्डस्य दृष्ट्या कृतम् अस्ति, परन्तु, तस्य विपरीतम्, अध्ययनं "लोचना-तनावस्य अथवा तनावस्य भिन्नात्मक-विमोचनस्य आधारेण एकं अद्वितीयं सैद्धान्तिकं मापं प्रस्तावयति समरूपताबाधायाः अन्तर्गतं आन्तरिकसंरचनात्मकपुनर्व्यवस्थापनद्वारा ऊर्जा" इति ।

सैद्धान्तिकगणनायाः उपयोगेन दलेन भिन्न-भिन्न-लोचना-कठोरता-रसायनशास्त्रैः सह चतुर्णां भिन्नानां प्रणालीनां लचीलतायाः परीक्षणं कृतम् । परिणामेषु ज्ञातं यत् "लचीलता स्फटिकस्य अन्तः मृदुकठिनकम्पनैः सह सम्बद्धेभ्यः बृहत् संरचनात्मकपुनर्व्यवस्थाभ्यः उत्पद्यते यत् तनावक्षेत्रेषु दृढतया युग्मितं भवति" इति

लचीलतायाः नवीनमापः अपि सामग्रीविज्ञानस्य क्रान्तिं कर्तुं सज्जः अस्ति, विशेषतः एमओएफ-सन्दर्भे। “एषा सैद्धान्तिकरूपरेखा आँकडाकोषेषु सहस्राणां सामग्रीनां परीक्षणं सक्षमं करोति, प्रयोगात्मकपरीक्षणार्थं सम्भाव्यप्रत्याशिनां पहिचानाय व्यय-प्रभावी कुशलं च मार्गं प्रदाति अति-लचीला-स्फटिकानाम् डिजाइनं अधिकं साध्यं भवति, यत् पारम्परिक-प्रयोग-विधिभिः उत्पन्नानां चुनौतीनां व्यावहारिकं समाधानं प्रददाति" इति जेएनसीएएसआर-संस्थायाः सैद्धान्तिकविज्ञान-एककस्य प्रोफेसरः उमेश-वी.वाघमारे अवदत्

अस्य शोधस्य सम्भाव्यप्रयोगाः भौतिकशास्त्रस्य क्षेत्रात् परं विस्तृताः सन्ति, येन विभिन्नेषु उद्योगेषु विविधप्रयोगैः सह नवीनसामग्रीणां द्वाराणि उद्घाटितानि इति दलेन उक्तम्।