सम्प्रति भारतीय इक्विटी मार्केट् विश्वस्य पञ्चमः बृहत्तमः शेयर मार्केट् अस्ति यस्य मार्केट् कैपिटलाइजेशनं ५ खरब डॉलर अस्ति ।

एप्रिल-जून-मासयोः मध्ये विश्वस्य बृहत्तमस्य शेयर-बजारस्य अमेरिकी-विपण्यस्य विपण्यमूल्याङ्कनं २.७५ प्रतिशतं वर्धयित्वा ५६ खरब-डॉलर्-रूप्यकाणि अभवत् ।

विश्वस्य द्वितीयबृहत्तमस्य शेयरबजारस्य चीनस्य इक्विटी मार्केट् इत्यस्य मूल्याङ्कनं एप्रिल-जून-मासयोः मध्ये ५.५९ प्रतिशतं न्यूनीकृतम् अस्ति । चीनस्य शेयरबजारस्य पूंजीकरणं ८.६ खरब डॉलरपर्यन्तं न्यूनीकृतम् अस्ति ।

भारतस्य अनन्तरं एप्रिल-जून-मासयोः मध्ये ताइवान-हाङ्गकाङ्ग-देशयोः विपण्ययोः क्रमशः ११ प्रतिशतं ७.३ प्रतिशतं च वृद्धिः अभवत् । ताइवान-हाङ्गकाङ्ग-देशयोः विपण्यमूल्याङ्कनं क्रमशः २.४९ खरबं ५.१५ खरबं च अभवत् ।

तस्मिन् एव काले यूनाइटेड् किङ्ग्डम्-देशस्य शेयर-बजारस्य मूल्याङ्कनं ३.३ प्रतिशतं वर्धित्वा ३.२ खरब-डॉलर्-रूप्यकाणि अभवत् ।

शीर्षदशविपण्येषु सऊदी अरबस्य शेयरबजारमूल्याङ्कनं सर्वाधिकं ८.७ प्रतिशतं न्यूनीकृत्य २.६७ खरब डॉलरं यावत् अभवत् । तदनन्तरं फ्रांसदेशस्य शेयरबजारस्य मूल्याङ्कनं ७.६३ प्रतिशतं न्यूनीकृत्य ३.१८ खरब डॉलरं यावत् अभवत् । तस्मिन् एव काले जापानस्य शेयरबजारस्य मूल्याङ्कनं ६.२४ प्रतिशतं न्यूनीकृत्य ६.३१ खरब डॉलरं यावत् अभवत् ।

भारतीय-शेयर-बजारे २०२३ तः परं तेजी-प्रवृत्तिः दृश्यते । गतवर्षे भारतस्य शेयरबजारस्य मूल्याङ्कनं २५ प्रतिशताधिकं वर्धितम् । जूनमासे सेन्सेक्स-निफ्टी-योः मध्ये प्रायः ७ प्रतिशतं वृद्धिः अभवत् ।