नवीदिल्ली, लोकसभायां विपक्षनेता राहुलगान्धी शुक्रवासरे जनान् आग्रहं कृतवान् यत् ते पूर्वकेन्द्रीयमन्त्री स्मृतिईरानी अथवा अन्यस्य कस्यचित् नेतारस्य प्रति अपमानजनकभाषायाः प्रयोगात्, दुष्टतायाः च निवृत्ताः भवेयुः।

उत्तरप्रदेशस्य अमेठीनगरे लोकसभानिर्वाचने काङ्ग्रेसपक्षस्य किशोरीलालशर्मा इत्यनेन सह पराजयानन्तरं इरानी इत्यस्य आधिकारिकबंगलं रिक्तं कृत्वा केचन जनाः इरानी इत्यस्याः विषये खननं कुर्वन्ति।

"जीवने विजयः हारः च भवति। अहं सर्वेभ्यः आग्रहं करोमि यत् तदर्थं श्रीमती स्मृति इराणी वा अन्यस्य कस्यचित् नेतारस्य प्रति अपमानजनकभाषायाः प्रयोगात् दुष्टतां च निवृत्ताः भवेयुः" इति गान्धी X इत्यत्र अवदत्।

जनान् अपमानयितुं अपमानयितुं च दुर्बलतायाः चिह्नं, न तु बलस्य चिह्नम् इति पूर्वकाङ्ग्रेस-अध्यक्षः अवदत् ।

गान्धीपरिवारस्य निकटसहायिका शर्मा इत्यनेन अमेठी संसदीयसीटतः १.६ लक्षाधिकमतानां मार्जिनेन पराजितायाः सप्ताहाभ्यन्तरे इरानी लुट्येन्स्-दिल्लीनगरस्य २८ तुघलकक्रिसेण्ट् इत्यत्र स्वस्य आधिकारिकं बंगलं रिक्तं कृतवती

पूर्वमहिलाबालविकासमन्त्री २०१९ तमे वर्षे राहुलगान्धीं आसनात् पराजितवती विशालहत्यारा इति नामाङ्किता आसीत् ।

यदा इरानी स्वस्य आधिकारिकं बंगलं रिक्तं कृतवती तदा केचन जनाः तस्याः उपरि स्वाइप् कृत्वा निर्वाचने पराजितायाः उपहासं कृतवन्तः ।