प्रयागराज (उत्तरप्रदेश), इलाहाबाद उच्चन्यायालयेन वित्तीयवर्ष 2017-18 कृते जीएसटी रिटर्न दाखिलीकरणस्य समयसीमायाः विस्तारं कृत्वा कराधिकारिभिः तस्य जाँचं लेखापरीक्षां च कृत्वा केन्द्रराज्यसर्वकारस्य आदेशान् चुनौतीं दत्तवन्तः याचिकानां समूहः खारिजः कृतः।

जीएसटी रिटर्न् दाखिलस्य समयसीमा २०२० तमे वर्षे कोविड-महामारी-कारणात् विस्तारिता आसीत् ।

न्यायाधीशः एस.डी.सिंहः, डोनाडी रमेशः च समाविष्टाः पीठिका, या मेसर्स ग्राजियानो ट्रांसमिशन इत्यादिभिः याचिकाभिः सह एतत् आदेशं पारितवती, तस्याः मतं यत् समयसीमायाः विस्तारं कर्तुं सर्वकारस्य अधिकारः अस्ति।

"आक्षेपितसूचनाः निर्गन्तुं शक्तिः आसीत्। निर्विवादः अस्ति।"

"अस्माकं चर्चां दृष्ट्वा सा शक्तिः विधायिकायाः ​​परिधिमध्ये अपि प्रयुक्ता, विधायिकायाः ​​सम्मुखीभूताभिः परिस्थितिभिः अपि प्रयुक्ता" इति न्यायालयः अवदत्

अतिशयेन कालविस्तारः न दृश्यते इति उक्तवान् ।

"यथापर्यन्तं शक्तिः प्रयुक्ता स्यात् अर्थात् प्रदत्तस्य समयविस्तारस्य दीर्घता अपि न्यायिकसमीक्षायाः व्याप्तेः बहिः एव तिष्ठति। पर्याप्तं यत्, अत्यधिकं समयविस्तारः न दत्तः इति न दृश्यते" इति पीठिका अवदत्।

न्यायालयेन मे ३१ दिनाङ्कस्य आदेशे उक्तं यत् अभिलेखानुसारं कोविड्-१९-कारणात् समयसीमा विस्तारिता अस्ति तथा च जीएसटी-रिटर्न्-प्रदानस्य समयसीमायाः विस्तारे, कर-अधिकारिभिः तस्य जाँचस्य च विषये मनःप्रयोगः अभवत्