नवीदिल्ली, जापानी बहुराष्ट्रीय ब्रेविंग् एण्ड् डिस्टिलिंग् कम्पनी सनटोरी गुरुवासरे अवदत् यत् देशे स्वव्यापारस्य त्वरिततायै भारतीयसहायककम्पनी स्थापिता।

नूतना कम्पनी -- सनटोरी इण्डिया -- जुलैमासे कार्याणि आरभेत, तस्याः नेतृत्वं प्रबन्धनिदेशकः मासाशी मत्सुमुरा भविष्यति । कम्पनी हरियाणादेशस्य गुड़गांवनगरे स्वकार्यालयं स्थापयिष्यति इति विज्ञप्तौ उक्तम्।

एतत् "एकं दृढव्यापारमूलं निर्मातुं आवश्यकानि निगमकार्यं आच्छादयितुं तस्य विद्यमानस्य स्प्रिट्-व्यापारे वृद्धिं त्वरितुं च भारतीयबाजारे शीतलपेयस्य अपि च स्वास्थ्य-कल्याण-व्यापारस्य अवसरान् स्थापयितुं च उद्दिश्यते" इति वक्तव्ये उक्तम्।

सनटोरी होल्डिङ्ग्स् अध्यक्षः मुख्यकार्यकारी च तक निनामी इत्यनेन उक्तं यत् भारते एषः नूतनः आधारः भविष्यति, यस्मिन् देशे बृहत् जनसंख्या वर्तते, तीव्रगत्या वर्धमानः अर्थव्यवस्था च अस्ति।

"भारतदेशः एकः उल्लेखनीयः आकर्षकः विपण्यः अस्ति तथा च वैश्विकमञ्चे एकः प्रमुखः भूराजनीतिकः खिलाडी अस्ति, यस्य आफ्रिका, मध्यपूर्वः, एशिया च सह दृढः सांस्कृतिकः आर्थिकः च सम्बन्धः अस्ति।"

सः अवदत् यत्, "अस्माकं स्प्रिट्-व्यापारः सनटोरी ग्लोबल स्पिरिट्स् इत्यनेन सह मिलित्वा वयं निवेश-साझेदारी-माध्यमेन भारते आधारनिर्माणार्थं अस्माकं शीतलपेय-स्वास्थ्य-कल्याण-व्यापाराणां समर्थनं कृत्वा अस्मिन् महत्त्वपूर्णे विपण्ये बहुपक्षीय-पेय-कम्पनीरूपेण अस्माकं उपस्थितिं वर्धयिष्यामः |.

१८९९ तमे वर्षे जापानदेशस्य ओसाका-नगरे परिवारस्वामित्वयुक्तव्यापाररूपेण स्थापितः सनटोरी-समूहः पेय-उद्योगे वैश्विकः अग्रणीः अस्ति ।

अयं प्रसिद्धानां जापानी-व्हिस्की-यामाजाकी-हिबिकी-इत्यस्य, प्रतिष्ठित-अमेरिकन-व्हिस्की-इत्यस्य जिम्-बीम्-मेकर-मार्क-इत्यस्य, डिब्बाबन्दस्य पेयस्य सज्जस्य -१९६, द प्रीमियम-माल्ट्-बीयरस्य, जापानी-मद्यस्य टोमी-इत्यस्य, विश्वप्रसिद्धस्य च शैटो-लैग्रेन्ज्-इत्यस्य च निर्माता अस्ति

२०२३ तमे वर्षे आबकारीकरं विहाय २०.९ अब्ज अमेरिकीडॉलर् इत्येव वार्षिकं राजस्वं प्राप्तम् ।