कोलकाता, केन्द्रीयमन्त्री तथा पश्चिमबङ्गभाजपा अध्यक्षः सुकान्तमजुमदारः गुरुवासरे बाढग्रस्तस्य पश्चिममदीनीपुरमण्डलस्य केषुचित् भागेषु गत्वा जनानां मध्ये राहतसामग्रीवितरितवान्।

घाटाललोकसभासीटस्य अधः पनस्कुराक्षेत्रे जलप्लावितक्षेत्रेषु भ्रमन् मजुमदारः आरोपितवान् यत् राज्यप्रशासनं त्रयः दिवसाः पूर्वं प्रचण्डवृष्ट्या क्षेत्रे जलप्लावनात् परं व्याप्तजनानाम् कृते सम्पर्कं न कृतवान्।

मुख्यमन्त्री ममता बनर्जी इत्यस्याः आरोपः अस्ति यत् केन्द्रीयसार्वजनिकक्षेत्रस्य उपक्रमस्य दामोदर-उपत्यका-निगमस्य (डीवीसी) जलस्य निर्वहनस्य कारणेन बाढस्य स्थितिः अधिका अभवत्।

मजुमदारः पत्रकारैः उक्तवान् यत्, "स्थानीयजनाः अवदन् यत् प्रशासनेन कोऽपि राहतसामग्री न प्रेषिता" इति।

"राज्यं केवलं उच्छ्रितदावान् करोति किन्तु जनानां पार्श्वे न तिष्ठति। वयं तेषां पक्षे भवितुं अत्र स्मः। वयं तिरपालपत्राणि, किञ्चित् भोजनं च आनयामः" इति सः अपि अवदत्।