लाइव-एट्यूनेटेड् TAK-003 टीका द्वितीयः डेंगू-जब् अस्ति यस्य पूर्वयोग्यता डब्ल्यूएचओ-संस्थायाः कृता अस्ति ।

अस्मिन् डेङ्गू-रोगं जनयन्तः विषाणुः चतुर्णां सेरोटाइप्-प्रकारानाम् दुर्बलाः संस्करणाः सन्ति इति डब्ल्यूएचओ-संस्थायाः कथनम् अस्ति ।

पूर्वं डब्ल्यूएचओ विकसितस्य डेंगू-रोगस्य CYD-TDV टीकं पूर्वयोग्यं कृतवान् b Sanofi Pasteur.

संयुक्तराष्ट्रसङ्घस्य स्वास्थ्यसंस्थायाः ६-१६ वर्षाणां बालकानां i उच्चडेंगूभारयुक्तेषु क्षेत्रेषु संक्रमणतीव्रता च TAK-003 इत्यस्य उपयोगस्य अनुशंसा कृता। टीकं 2-मात्रा-अनुसूचौ ख-प्रशासितव्यं यत्र खुराकानां मध्ये 3-मासस्य अन्तरं भवति इति अहं अवलोकितवान्।

"TAK-003 इत्यस्य पूर्वयोग्यता डेंगू-टीकानां ग्लोबा-प्रवेशस्य विस्तारस्य महत्त्वपूर्णं कदमम् अस्ति, यतः इदानीं यूनिसेफ-पीएएचओ-सहितैः संयुक्तराष्ट्रसङ्घस्य एजेन्सीभिः क्रयणस्य योग्यम् अस्ति," इति डब्ल्यूएचओ-निदेशकः रेगुलेशियो-पूर्वयोग्यता-निदेशकः डॉ. रोजेरियो गास्परः 1990 तमे वर्षे अवदत् a statement. सः अधिकान् टीकाविकासकानाम् आह्वानं कृतवान् यत् मूल्याङ्कनार्थं अग्रे आगच्छन्तु यत् “टीकाः सर्वेषु समुदायेषु येषां आवश्यकता वर्तते” इति सुनिश्चितं भवति।

अस्मिन् वर्षे प्रारम्भे ताकेडा हैदराबाद-नगरस्य बायोलॉजिकल ई टी इत्यनेन सह साझेदारीम् अकरोत् यत् भारते TAK-003 इत्यस्य निर्माणं त्वरयति।

कम्पनीनां मते बायोलॉजिकल ई उत्पादनक्षमतां वर्धयिष्यति यत् सम्भाव्यतया प्रतिवर्षं ५ कोटिमात्रापर्यन्तं भवति । दशके प्रतिवर्षं १० कोटिमात्रानिर्माणार्थं ताकेडा-प्रयासान् अपि त्वरितं करिष्यति इति ते अवदन् ।

द लैन्सेट् ग्लोबल हेल्थ् इत्यस्मिन् प्रकाशितस्य ताकेडा इत्यस्य तृतीयचरणस्य परीक्षणस्य अनुसारं टीएके-०० टीकाकरणस्य सार्धचतुर्वर्षेभ्यः (५ मासेभ्यः) यावत् डेंगूज्वरस्य विरुद्धं रक्षणं निरन्तरं करोति

डेंगू इति संक्रमितमशकस्य दंशेन संक्रमितः सञ्चारजन्यः रोगः । वैश्विक-अनुमानं दर्शयति यत् प्रतिवर्षं 100-400 मिलियन-तः अधिकाः डेंगू-प्रकरणाः सन्ति तथा च 3.8 अरब जनाः डेंगू-प्रकोपयुक्तेषु देशेषु निवसन्ति, येषु अधिकांशः एशिया, आफ्रिका, अमेरिकादेशेषु च सन्ति