शुक्रवासरे नाहा-जिल्ला-लोक-अभियोजक-कार्यालयेन उक्तं यत् तेन १७ जून-दिनाङ्के लान्स-कार्पोरल्-जमेल-क्लेटन-विरुद्धं आरोपाः दाखिलाः इति सिन्हुआ-समाचार-संस्थायाः समाचारः।

अभियोगपत्रानुसारं क्लेटनः मे २६ दिनाङ्के योमितान् ग्रामे यौन-इच्छया एकस्याः महिलायाः शिरः कठिनं कृतवान्, येन उपनेत्रपटलस्य रक्तस्रावः अन्ये च चोटाः अभवन्, येषां चिकित्सायाम् प्रायः सप्ताहद्वयस्य आवश्यकता आसीत्

अस्मिन् सप्ताहे प्रारम्भे अमेरिकीवायुसेनायाः सदस्येन १६ वर्षाणाम् अधः बालिकायाः ​​अपहरणं कृत्वा असहमतिपूर्वकं यौनसम्बन्धः कृतः इति आरोपः कृतः इति प्रकाशनस्य अनन्तरं एषा वार्ता अभवत्।

जापानदेशे सर्वेषां अमेरिकीसैन्यकेन्द्राणां ७० प्रतिशतं भागं ओकिनावा-नगरे अस्ति, यदा तु देशस्य कुलभूमिक्षेत्रस्य केवलं ०.६ प्रतिशतं भागः अस्ति । अमेरिकीसेवासदस्यैः, असैन्यकर्मचारिभिः च कृताः अपराधाः स्थानीयजनानाम् नित्यं शिकायतां स्रोतः अभवन् ।

नवीनतमघटना प्रान्ते अमेरिकीसैन्यस्य उपस्थितेः स्थानीयविरोधं अधिकं प्रज्वलितं करिष्यति इति अपेक्षा अस्ति।