नवीदिल्ली, आजादसमाजपक्षस्य प्रमुखः चन्द्रशेखरः मंगलवासरे जातिगणनायाः आग्रहं कृतवान् यत् एतेन वंचितवर्गस्य जनानां सामाजिकन्यायः सुनिश्चितः भविष्यति।

लोकसभायां राष्ट्रपतिसम्बोधनस्य धन्यवादप्रस्तावे वादविवादे भागं गृहीत्वा उत्तरप्रदेशस्य नगिनातः सांसदः अपि अवदत् यत् एतादृशवर्गस्य जनानां संख्यायाः आधारेण आरक्षणं वर्धयितव्यम्।

"भारतस्य स्वातन्त्र्यं १९४७ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के प्राप्तम्, परन्तु धनस्य, संसाधनस्य च पुनर्वितरणं न अभवत् । जनसङ्ख्यायाः एकः प्रमुखः भागः संसाधनात्, सम्मानात् च वंचितः एव अभवत्" इति सः अवदत्

"स्वतन्त्रतायाः ७० वर्षाणां अनन्तरं वयं कुत्र तिष्ठामः, एषः चिन्ताजनकः विषयः अस्ति। सामाजिकन्यायः तदा एव भवितुम् अर्हति यदा जातिगणना क्रियते, वंचितवर्गाणां कृते आरक्षणं च संख्यायाः आधारेण वर्धितम्" इति चन्द्रशेखरः अवदत्।

सः अल्पकालीनसेनाभर्ती अग्निवीरयोजनां निरस्तं कर्तुं आग्रहं कृतवान्।

राष्ट्रपतिस्य सम्बोधने निजीक्षेत्रे वंचितवर्गेभ्यः आरक्षणं दातुं किमपि न उक्तं इति चन्द्रशेखरः उक्तवान्, पुरातनपेंशनयोजनायाः पुनर्स्थापनस्य आह्वानं च कृतवान्।