सिङ्गापुर, भारतं विश्वस्य द्रुततरं वर्धमानजलविपण्येषु अन्यतमम् अस्ति तथा च भारतसर्वकारः जलक्षेत्रे चुनौतयः सम्बोधयितुं अवसरान् अन्वेष्टुं सर्वैः हितधारकैः सह साझेदारीम् निर्मातुं उत्सुकः इति जलशक्तिमन्त्रालयस्य अतिरिक्तसचिवः राकेशकुमारवर्मा इत्यनेन उक्तम् उक्तवान्‌।

एसआईडब्ल्यूडब्ल्यू इत्यत्र आयोजिते भारतव्यापारमञ्चे प्रतिनिधिभ्यः सम्बोधयन् वर्मा अवदत् यत् जलक्षेत्रे विद्यमानानाम् आगामिनां च आव्हानानां निवारणाय भारतेन समग्रं दृष्टिकोणं स्वीकृतम्।

सः अवदत् यत् भारतस्य मतं यत् जलसम्पदां स्थायिविकासः तस्य कुशलप्रबन्धनं च जलसुरक्षायाः आर्थिकवृद्धेः च प्रमुखम् अस्ति।

वर्मा भारतसर्वकारस्य सर्वेषां कृते जलसुरक्षां सुनिश्चित्य केन्द्रीकरणं प्रकाशितवान्, भारतं विश्वस्य द्रुततरं वर्धमानजलविपण्येषु अन्यतमम् इति दर्शयन्।

सः जलक्षेत्रस्य आव्हानानां निवारणार्थं अवसरान् अन्वेष्टुं भारतसर्वकारः सर्वैः हितधारकैः सह साझेदारीम् निर्मातुं उत्सुकः इति बोधितवान्।

वर्मा अवदत् यत्, "सर्वकारः २०२४ तमस्य वर्षस्य अन्ते यावत् १९ कोटिग्रामीणगृहेषु गृहेषु (जलस्य) नलसंयोजनं प्रदातुं जलजीवनमिशन इति नाम्ना प्रसिद्धं ५० अरब डॉलरस्य कार्यक्रमं कार्यान्वयति।

गंगानद्याः स्वस्थतां पुनःस्थापयितुं बृहत्तमेषु नदीकायाकल्पकार्यक्रमेषु अन्यतमः इति नामामीगङ्गाकार्यक्रमः अधुना प्रचलति, तस्य प्रतिकृतिः षट्नद्यः पारं भविष्यति इति सः अवदत्।

प्रौद्योगिकीविदः, निर्मातारः, स्टार्टअपः च ज्ञापयन् सः मञ्चे अवदत् यत् जलसञ्चयस्य, विपथनस्य च नूतनमूलसंरचनायाः निर्माणार्थं कुलम् १० अरब अमेरिकीडॉलर्-व्ययेन १०० तः अधिकानि परियोजनानि विकसितुं केन्द्रसर्वकारः राज्यसर्वकाराणां समर्थनं करोति।

वर्मा इत्यनेन क्षेत्रस्य आवश्यकतानां विषये विस्तरेण उक्तं, जलक्षेत्रस्य व्यावसायिकानां क्षमतानिर्माणं प्रशिक्षणं च, सूक्ष्मसिञ्चनं, नदीकायाकल्पः, भूजलस्य स्थायिप्रबन्धनं, सूचनाप्रौद्योगिकीप्रयोगः इत्यादिषु सफलमाडलस्य प्रतिकृतिः इति आह्वानं कृतम्।

“निर्मातृणां, प्रौद्योगिकीप्रदातृणां, स्टार्टअप-सेवाप्रदातृणां च भूमिका अस्ति ... जलस्य आधुनिकसमाधानं विकसितुं वयं सामूहिकरूपेण एतस्याः यात्रायाः आरम्भं करिष्यामः |.

“अहं दृढतया विश्वसिमि यत् जलस्य वर्तमान-भविष्यत्-आव्हानानां सफलतया निवारणार्थं सशक्तः सार्वजनिक-निजी-सामुदायिक-साझेदारी अग्रे गन्तुं मार्गः अस्ति” इति सः अवदत्, जलस्य समस्याः सम्पूर्णे विश्वे सामान्याः इति दर्शयन्

जूनमासस्य १८-२२ दिनाङ्केषु आयोजिते SIWW इत्यस्मिन् विश्वस्य २०,००० तः अधिकाः उपस्थिताः वक्तारः च भागं गृह्णन्ति ।