जयपुर, गुरुवासरे विश्वविरासतदिवसस्य अवसरे जयपुरवा संग्रहालये क्रिकेटक्रीडकस्य विराटकोहली इत्यस्य मोमप्रतिमायाः अनावरणं कृतम्।

संग्रहालयस्य संस्थापकनिदेशकः अनूपश्रीवास्तवः अवदत् यत् गत एकवर्षात् पर्यटकानां विशेषतः बालकानां युवानां च कोहली इत्यस्य प्रतिमां निर्मातुं महती माङ्गलिका अस्ति।

"कोहली इत्यस्य प्रतिमा संग्रहालये एव भवेत् इति तेषां दृढं मतम् आसीत्। अद्य विश्वधरोहरदिने वा प्रतिमायाः अनावरणं कृतम्" इति सः अवदत्।

नाहरगढदुर्गपरिसरस्य अस्मिन् संग्रहालये पूर्वमेव क्रिकेट्-क्रीडकानां सचिन-तेण्डुलकर-महेन्द्रसिंहधोनी-इत्यादीनां ४४ मोमप्रतिमाः सन्ति

३५ किलोग्रामभारयुक्तायाः प्रतिमायाः शिल्पं प्रायः मासद्वयेन कृतम् अस्ति ।

अस्मिन् संग्रहालये महात्मागान्धी, जवाहरलालनेहरू, एपीजे अब्दुकलाम, सुभाषचन्द्रबोस, भगतसिंह, कल्पना चावाला, अमिताभबच्चन एन् मदर टेरेसा इत्यादीनां प्रतिमाः अपि सन्ति ।