पुलिसेन उक्तं यत् यत् सम्पत्तिः प्रायः २३ लक्षरूप्यकाणां आवासीयगृहम् अस्ति, सा वर्तमानकाले लघमा उरी इत्यस्य जबदा कमलकोटे निवसतः कुख्यातस्य मादकद्रव्यव्यापारिणः मो.साबीर बरवालस्य अस्ति।

एकः अधिकारी अवदत् यत्, "पुलिसद्वारा कृते अन्वेषणस्य क्रमेण अवैधरूपेण प्राप्ता सम्पत्तिः इति सम्पत्तिः चिह्निता।

सः अवदत् यत् समुदायस्य सदस्याः स्वपरिसरस्य मादकद्रव्यस्य व्यापारस्य विषये यत्किमपि सूचनां स्वीकृत्य अग्रे आगच्छन्तु इति आग्रहः क्रियते।

मादकद्रव्यविक्रयणं कुर्वन्तः दृश्यमानानां व्यक्तिनां कानूनानुसारं व्यवहारः भविष्यति इति पुलिसैः उक्तम्।

"मादकद्रव्यव्यापारिणां विरुद्धं अस्माकं निरन्तरं कार्याणि समुदायस्य सदस्यान् आश्वासयितुं अर्हन्ति यत् वयं अस्माकं समाजं मादकद्रव्यस्य त्रासस्य प्रकोपात् मुक्तं कर्तुं प्रयत्नशीलाः स्मः" इति पुलिसैः उक्तम्।