पुलिससूत्रेषु उक्तं यत् जम्मूनगरे स्थितस्य चन्नी हिम्मतनिवासस्थानात् तरुणबाहल इति चिह्नितः संदिग्धः भारतीयन्यायसंहितायां आधिकारिकगुप्तकानूनस्य धारा ३५३/४९ च अन्तर्गतं मुकदमाङ्कितः अस्ति।

“अनुसन्धानं निरन्तरं भवति इति कारणेन सः सम्प्रति चतुर्दिवसीयपुलिसनिरोधस्थाने निरुद्धः अस्ति। प्रश्नोत्तरकाले बहल् महत्त्वपूर्णसूचनाः प्रदत्तवान् यत् विस्तृतं धनशोधनजालस्य आविष्कारं कृतवान्" इति सूत्राणि अवदन्।

“तस्य प्रकटीकरणेन बहल् इत्यस्य १२५ बैंकखातानां सह सम्बद्धतायाः प्रमाणानि प्राप्तानि येषां माध्यमेन सः अवैधनिधिं स्वच्छं कृत्वा वित्तीयव्यवस्थायां पुनः प्रविष्टुं १२८ कोटिरूप्यकाणि प्रक्षालितवान् अभियुक्तस्य १६ विलासिनीकाराः सन्ति । जम्मू-कश्मीरे वरिष्ठनौकरशाहैः स्थानीयराजनेतैः च सह तस्य सम्बद्धता अपि प्रमाणानि सूचयन्ति" इति सूत्रेषु उक्तम्।

“तरुणबाहलस्य क्रियाकलापानाम् अस्माकं विश्लेषणेन तस्य विशिष्टानि चक्रचालक-व्यापारि-पद्धतयः उद्घाटिताः ये कस्यापि वैधव्यापार-आधारात् विहीनाः आसन् । बहल् इत्यस्य कार्ये रणनीतिकरूपेण पुलिस-नागरिक-प्रशासनस्य अन्तः स्वं स्थापयितुं प्रायः घूसस्य अथवा ब्लैकमेलस्य उपयोगेन प्रभावं प्राप्तुं भवति । एतेन भ्रष्टाचारस्य दुष्चक्रं निर्मितम् यत्र बहल् विभिन्नाधिकारिणां नियन्त्रणं कर्तुं सूचनानां लाभं लभते स्म” इति सूत्रेषु अग्रे उक्तम्।

"सः कतिपयान् अधिकारिणः व्यक्तिगतलाभार्थं सर्वकारस्य अन्तः विवादं रोपयितुं गोपनीयसूचनाः लीकं करणं इत्यादीनि अवैधकार्यं कर्तुं बाध्यं कृतवान्। शत्रुतत्त्वैः डुलितुं तस्य सज्जता राष्ट्रियसुरक्षायाः कृते महत्त्वपूर्णं खतराम् उत्पद्यते" इति शीर्षस्रोताः अवदन्।