मेन्धार/पून्च, जम्मू-कश्मीरस्य पुन्चमण्डलस्य मेन्धारक्षेत्रे LoC (Line of Control) इत्यस्य समीपे निवसन्तः जनाः रात्रौ शालं वा कम्बलं वा धारयित्वा वनक्षेत्रेषु न गन्तुं कथिताः इति एकः अधिकारी अवदत्।

परन्तु आपत्कालस्य सन्दर्भे सम्बन्धितसेनायाः अथवा पुलिस-एककस्य पूर्व-अनुज्ञां प्राप्तुं कथितं इति मेन्धार-उपमण्डल-दण्डाधिकारी इमरान-रशीद-कतरिया-द्वारा जारीकृते आदेशे उक्तम्।

रात्रौ शालं वा कम्बलं वा धारयन्तः केचन नागरिकाः वनक्षेत्राणि वा क्षेत्राणि वा गच्छन्ति इति विषये सेना चिन्ताम् उत्थापितवती ततः परं एषः आदेशः निर्गतः।

“यत्र, दुष्टानां राष्ट्रविरोधि-असामाजिक-विरोधी-क्रियाकलापानाम् निवारणाय प्रायः विविधाः सुरक्षा-संस्थाः विषम-घण्टेषु LOC-सङ्गमे वनक्षेत्रेषु अन्वेषण-कार्यक्रमं आरभन्ते |.

“अस्मिन् सन्दर्भे अस्य परिपत्रस्य माध्यमेन सामान्यजनं सूचितं भवति यत् कोऽपि व्यक्तिः रात्रौ ९ वादनतः प्रातः ४ वादनपर्यन्तं शालं वा कम्बलं वा धारयित्वा सम्बन्धितसेनायाः पूर्वानुमतिं विना वा वनक्षेत्रेषु भ्रमणं वा भ्रमणं वा न करिष्यति पुलिस-अधिकारिणः कस्यापि दुर्घटना/अप्रिय-घटनायाः परिहाराय” इति आदेशे पठ्यते ।

विगतसप्ताहे मेन्धरक्षेत्रे विभिन्नेभ्यः अग्रे क्षेत्रेभ्यः सेनायाः कृते शङ्कितरूपेण गच्छन्तः त्रयः जनाः निरुद्धाः आसन्। 6/2/2024 एम.एन.के

MNK