नवीदिल्ली- दिल्लीनगरनिगमेन सोमवासरे उक्तं यत् अद्यावधि स्वगृहेषु वा निर्माणस्थलेषु वा मशकजन्यस्थितीनां अनुमतिं दत्तवन्तः डिफॉल्टर्-भ्यः ४.६८ लक्षरूप्यकाधिकं दण्डं संग्रहीतवन्तः।

एमसीडी सोमवासरे विज्ञप्तौ उक्तवान् यत् नगरस्य अनेकस्थानेषु १,७७,२२ गृहेषु कीटनाशकानां सिञ्चनं कृतवान्।

नागरिकसंस्थायाः कथनमस्ति यत्, तेषां गृहेषु मशकजन्यस्थितिः अनुमन्यमानानां कृते २२,५७६ कानूनीसूचनाः निर्गताः।

तत्र उक्तं यत् एमसीडी-संस्थायाः घरेलुप्रजननपरीक्षकाः (डीबीसी) अस्मिन् वर्षे आरम्भात् एप्रिल-मासस्य ११ दिनाङ्कपर्यन्तं १,२१,५४,१९२ गृहेषु गत्वा डेङ्गू, मलेरिया इत्यादीनां मशकजन्यरोगाणां जाँचं कृतवन्तः।

२१६ स्थानेषु मशकानां प्रजननं कुर्वन्तः मत्स्यान् च खादन्तः प्राप्ताः इति कारणेन नागरिकसंस्थायाः ४,६८,७०५ रुप्यकाणां दण्डः एकत्रितः इति वक्तव्ये उक्तम्।

एमसीडी इत्यनेन स्वस्य सर्वेषु १२ क्षेत्रेषु निर्माणस्थलेषु मशकजनितस्थितेः जाँचार्थं विशेषं अभियानमपि आरब्धम् ।

विशेष-अभियानस्य कालखण्डे २८२ निर्माणस्थलानां जाँचः कृतः, यस्मिन् काले ७६ निर्माणस्थलेषु मशकप्रजननं ज्ञातम्, ६१ कानूनीसूचनाः, २६ अभियोजनानि च निर्गताः

टीआईजी कम्पनी कोटला मुबारकपुर, शालीमार बाग के मॉडर्न पब्लिक स्कूल, वेंकटेश्वर अस्पताल रोहिणी, एसजीएम अस्पताल मंगोलपुरी, गुरु गोविन्द सिंह अस्पताल रघुबीर नगर, सीपीडब्ल्यूडी सांसद हल्ला शाहपुर जाट ग्राम सहित डिफॉल्टर पर 8,700 रुपये प्रशासनिक शुल्क लगाया गया। अन्येषां मध्ये