नवीदिल्ली, विदेशीयनिवेशकाः जनरल् अटलाण्टिक तथा एशिया ओपर्चुनिटीज वी (मॉरिशस) इत्यनेन गुरुवासरे पीएनबी हाउसिंग फाइनेन्स इत्यस्मिन् ४.९ प्रतिशतं भागं मुक्तबाजारव्यवहारद्वारा १,००४ कोटिरूप्यकेषु विक्रीतम्।

अमेरिकी-आधारित-निजी-इक्विटी-संस्थायाः जनरल् अटलाण्टिक-संस्थायाः स्वस्य सम्बद्धस्य जनरल् अटलाण्टिक-सिङ्गापुर-फण्ड् FII Pte इत्यस्य माध्यमेन राष्ट्रिय-स्टॉक-एक्सचेंज (NSE) इत्यत्र बल्क-सौदानां माध्यमेन PNB Housing Finance इत्यस्य भागाः ऑफलोड् कृतम्

पीएनबी हाउसिंग फिन् इत्यस्मिन् १.२७ कोटिभ्यः अधिकाः भागाः अथवा ४.९ प्रतिशतं भागं द्वयोः संस्थायोः निस्तारणं कृतम् ।

उपलब्धानां आँकडानां अनुसारं जनरल् अटलाण्टिक सिङ्गापुर फण्ड् एफआईआई तथा एशिया ऑपर्चुनिटीज इत्यनेन ६३.७९ लक्षं भागं विक्रीतम्, यत् सार्वजनिकक्षेत्रस्य आवासवित्तकम्पनीयां ४.९ प्रतिशतं भागं भवति

७८६.४६-७८७.८८ रुप्यकाणां परिधिषु अस्य भागस्य अवरोहणं कृतम्, येन संयुक्तव्यवहारमूल्यं १,००४.२८ कोटिरूप्यकाणि अभवत् ।

भागविक्रयणस्य अनन्तरं पीएनबी हाउसिंग फाइनेन्स इत्यस्मिन् एशिया ओपर्चुनिटीज वी (मॉरिशस) इत्यस्य भागधारकता ९.८८ प्रतिशतात् ७.४३ प्रतिशतं यावत् न्यूनीभूता अस्ति।

अस्मिन् फर्मे जनरल् अटलाण्टिकस्य भागः ९.८२ प्रतिशतात् ७.३७ प्रतिशतं यावत् न्यूनीकृतः अस्ति ।

इदानीं वित्तीयसेवाकम्पनयः बीएनपी परिबास् इत्यनेन पीएनबी हाउसिंग फाइनेन्स इत्यस्य २८.६२ लक्षं भागं गृहीतम्, मोर्गन स्टैन्ले इत्यनेन सार्वजनिकक्षेत्रस्य फर्मस्य २२.८५ लक्षं स्क्रिप् अधिग्रहीतम्

बीएनपी परिबास् इत्यनेन स्वस्य शाखायाः बीएनपी परिबास् फाइनेन्शियल मार्केट्स् इत्यस्य माध्यमेन, मॉर्गन स्टैन्ले इत्यनेन च स्वस्य सम्बद्धस्य मॉर्गन स्टैन्ले एशिया सिङ्गापुरस्य माध्यमेन पीएनबी हाउसिंग फाइनेन्स इत्यस्य भागाः क्रीताः

७८५ रुप्यकाणां औसतमूल्येन अस्य भागस्य क्रयणं कृत्वा कुलपरिमाणं ४०४.१० कोटिरूप्यकाणि अभवत् ।

पीएनबी हाउसिंग फाइनेन्स इत्यस्य भागानां अन्येषां क्रेतृणां विवरणं ज्ञातुं न शक्यते स्म।

पीएनबी हाउसिंग फाइनेन्स इत्यस्य शेयर्स् ५.४३ प्रतिशतं न्यूनीकृत्य एनएसई इत्यत्र ७९४.४० रुप्यकेषु प्रत्येकं शेयर् अभवत् ।

गतमासे एशिया ओपर्चुनिटीज वी (मॉरिशस) तथा जनरल् अटलाण्टिक इत्यनेन पीएनबी हाउसिंग फाइनेन्स इत्यस्मिन् ४.४६ प्रतिशतं भागं ८४३ कोटिरूप्यकाणां कृते विनिवेशः कृतः।