बेङ्गलूरु-राज्यस्य जदयू-नेता एच् डी कुमारस्वामी मंगलवासरे कर्नाटक-देशे २,८४,६२० मत-अन्तरेण मण्ड्या-सीट्-मध्ये विजयं प्राप्तवान् ।

पूर्वमुख्यमन्त्री काङ्ग्रेसपक्षस्य वेङ्कटरमणेगौडां (स्टारचन्द्रु इति अपि प्रसिद्धम्) पराजितवान् ।

निर्वाचनआयोगस्य अनुसारं कुमारस्वामी ८,५१,८८१ मतं प्राप्तवान्, गौडा ५,६७,२६१ मतं प्राप्तवान् ।

राज्ये भाजपायाः सह गठबन्धनेन जदयू लोकसभानिर्वाचनं युद्धं कृतवती ।

पूर्वप्रधानमन्त्री एच् डी देवेगौडा इत्यस्य ६४ वर्षीयः पुत्रः कृषिमन्त्री भवितुम् इच्छति इति किमपि रहस्यं न कृतवान्, यदि मोदीसर्वकारः पुनः सत्तां प्राप्नोति।

कुमारस्वामी, यः राज्यस्य जदयू-अध्यक्षः अपि अस्ति, सः पञ्चवारं विधायकः अस्ति, सम्प्रति चन्नापट्टना-विधानसभासीटस्य प्रतिनिधित्वं करोति ।