बेङ्गलूरु,: अपोलो हॉस्पिटल्स् बेङ्गलूरु हृदयशल्यक्रियायां अभूतपूर्वसाधनायाः घोषणां करोति यत् एकस्य जटिलस्य रोबोटिकप्रक्रियायाः सफलसमाप्तिः दीर्घकालीनस्य माइट्रलवाल्वरोगस्य (MVD) 38 वर्षीयस्य यमनस्य रोगी, केवलं 29 निमेषेषु, जीवनं रक्षति। एषा उल्लेखनीयप्रक्रिया अपोलो इत्यस्य उन्नतचिकित्साक्षमतां, उच्चगुणवत्तायुक्तस्वास्थ्यसेवायां भारतस्य वर्धमानं प्रतिष्ठां च रेखांकयति ।

यमनदेशस्य ३८ वर्षीयः रोगी स्वस्य दीर्घकालीनमिट्रल् वाल्व् रोगस्य हस्तक्षेपस्य अत्यन्तं आवश्यकतां प्राप्य अपोलो हॉस्पिटल्स् बैनरघट्टा रोड् इत्यत्र आगतः। तस्य स्थितिः गम्भीरा आसीत्, यस्य विशेषता आसीत् माइट्रल् वाल्व प्रोलैप्स इत्यनेन सह गम्भीरः रिगर्जिटेशनः, मध्यमः फुफ्फुसधमनी उच्चरक्तचापः, द्विनिलयविकारः च १२ मि.मी. द्विनिलयविकारः, यथा अस्मिन् सन्दर्भे दृश्यते, रोगीपरिणामानां कृते महत्त्वपूर्णनिमित्तसहितं बहुपक्षीयं आव्हानं प्रस्तुतं करोति । यदा वामदक्षिणनिलययोः इष्टतमं कार्यं न भवति तदा हृदयस्य कार्यक्षमतायाः क्षतिः, रक्तसञ्चारस्य क्षतिः, अन्ते च जटिलताः, मृत्युः च वर्धते

सः यांत्रिककपाटेन सह रोबोटिक माइट्रल् वाल्व रिप्लेसमेण्ट् (MVR) कृतवान् । केवलं २९ निमेषेषु सम्पन्नं सम्पूर्णं प्रक्रिया हृदयशल्यक्रियायां विलक्षणं पराक्रमं कृतवती । शल्यक्रियापश्चात् पुनर्प्राप्तिः निर्विघ्नतया अभवत्, कस्यापि जटिलतायाः विना, ततः सः शल्यक्रियापश्चात् दिने 3. मृत्युदरः, रोगस्य च दरः आतङ्कजनकरूपेण अधिकः आसीत्, येन तस्य स्थितिः गुरुत्वाकर्षणं बोधयति स्म शीघ्रं शल्यक्रियाप्रक्रिया उत्तमपरिणामेषु प्रमुखा भूमिकां निर्वहति । रोबोटिक माइट्रल वाल्व रिप्लेसमेण्ट् इत्यनेन सह अग्रे गन्तुं निर्णयेन उल्लेखनीयाः परिणामाः प्राप्ताः, येन उन्नतहृदयविकृतिभिः सह सम्बद्धानां जटिलतानां न्यूनीकरणे अभिनवशल्यचिकित्साप्रविधिनां सम्भाव्यलाभान् प्रकाशितम्बेङ्गलूरुनगरस्य अपोलो-अस्पतालेषु मुख्यहृदयशल्यचिकित्सकः सत्यकी नम्बला टिप्पणीं कृतवान् यत्, "अपोलो-अस्पतालेषु अस्माकं समर्पिता हृदयरोगविशेषज्ञानाम्, नर्सानाम्, तकनीकिनां च दलं मिलित्वा हृदयरोगाणां पूर्णवर्णक्रमं सम्बोधयति इति व्यापकं परिचर्या प्रदातुं कार्यं करोति। रोबोटिकमिट्रलवाल्वप्रतिस्थापनम्, यत् वयम् अधुना नियमितरूपेण कुर्मः, तत् उदाहरणं ददाति यत् उन्नतप्रौद्योगिकी बहुविषयकदृष्टिकोणश्च जटिलहृदयशल्यक्रियाः केवलं २९ निमेषेषु एव परिणमयितुं शक्नोति इति अत्र अस्माकं दलस्य रोबोट्-विशेषज्ञतायाः प्रमाणम् अस्ति | रोगीनां परिचर्यायां उत्कृष्टतां प्राप्तुं” इति ।

यस्मिन् युगे हृदयस्य शल्यक्रियायां प्रायः दीर्घकालं यावत् प्रक्रियाः, पुनर्प्राप्तिसमयः च भवति, तस्मिन् युगे एषा उपलब्धिः वैश्विकरूपेण रोगिणां कृते आशायाः दीपकरूपेण कार्यं करोति अपोलो-अस्पतालैः अद्यपर्यन्तं १५० तः अधिकाः एतादृशाः रोबोटिक-माइट्रल्-वाल्व-प्रतिस्थापनाः कृताः, येन भारतस्य उन्नत-हृदय-परिचर्या-क्षेत्रे वैश्विक-नेतृत्वेन स्थितिः सुदृढा अभवत्

अपोलो-अस्पतालस्य क्षेत्रीय-सीईओ - कर्नाटक-मध्यक्षेत्रस्य डॉ. मनीष-मट्टू इत्यनेन अपि उक्तं यत्, "अन्तर्राष्ट्रीय-मानक-स्वास्थ्यसेवाः किफायती-व्ययेन प्रदातुं वयं गहनतया प्रतिबद्धाः स्मः । सामान्यतया एतादृशे रोबोटिक-शल्यक्रियायां ९० मिनिट्-तः न्यूनं समयः न भवति । तथापि अत्र अस्माकं दलं यत् अपारं विशेषज्ञतां प्रशिक्षणं च प्राप्नोति तत् तेषां कृते एतत् द्वितीयं स्वभावं कृतवान्, यत्र ते नवीनतमप्रौद्योगिक्याः एकीकरणेन रोगी-केन्द्रित-पद्धतिं च स्वीकृत्य, तस्य कृते सर्वोत्तम-संभव-परिणामान् सुनिश्चित्य प्रयत्नशीलाः स्मः | अस्माकं रोगिणः अस्माकं लक्ष्यं अस्माकं रोबोटिकहृदयविज्ञानकार्यक्रमं निरन्तरं सुदृढं कर्तुं वर्तते, व्यापकजनसंख्यां प्रति समये प्रभावी हृदयचिकित्सां प्रदातुं नवीनतानां लाभं लभते।रोगी स्वस्थः सुचारुः आसीत्, जटिलताः नासीत्, येन सः शीघ्रमेव निर्वहनं कर्तुं शक्नोति स्म । ततः परं सः यमनदेशं प्रत्यागत्य सामान्यजीवनं यापयति । अयं प्रकरणः जटिलहृदयस्थितीनां सम्बोधने अभिनवशल्यचिकित्साप्रविधिनां सम्भाव्यलाभान् रेखांकयति तथा च अपोलो-अस्पतालेषु प्रदत्तां दयालुं, रोगी-केन्द्रितं परिचर्याम् प्रकाशयति।

अपोलो इत्यस्य विषये

अपोलो इत्यनेन स्वास्थ्यसेवायां क्रान्तिः अभवत् यदा डॉ. प्रथमरेड्डी इत्यनेन १९८३ तमे वर्षे चेन्नैनगरे प्रथमं चिकित्सालयं उद्घाटितम् अद्यत्वे अपोलो विश्वस्य बृहत्तमः एकीकृतः स्वास्थ्यसेवामञ्चः अस्ति यत्र ७३ अस्पतालेषु, प्रायः ६००० औषधालयेषु १०,००० तः अधिकाः शय्याः सन्ति तथा च २५०० तः अधिकाः चिकित्सालयाः निदानकेन्द्राणि च सन्ति तथा च ५००+ दूरचिकित्साकेन्द्राणि सन्ति आरम्भात् एव अपोलो विश्वस्य प्रमुखहृदयकेन्द्रेषु अन्यतमः इति रूपेण उद्भूतः, यत्र ३००,०००+ तः अधिकानि एंजियोप्लास्टी, २,००,०००+ शल्यक्रियाः च कृताः अपोलो रोगिणां विश्वे सर्वोत्तमा उपलब्धा परिचर्या सुनिश्चित्य अत्यन्तं अत्याधुनिकप्रौद्योगिकी, उपकरणं, उपचारप्रोटोकॉलं च आनेतुं शोधकार्यं निरन्तरं कुर्वन् अस्ति। अपोलो इत्यस्य एकलक्षं परिवारजना: भवद्भ्यः उत्तमं परिचर्याम् आनेतुं, अस्माभिः यत् प्राप्तं तस्मात् उत्तमं जगत् त्यक्तुं च समर्पिताः सन्ति ।(अस्वीकरणम् : उपर्युक्तं प्रेसविज्ञप्तिः HT Syndication द्वारा प्रदत्ता अस्ति, अस्याः सामग्रीयाः सम्पादकीयदायित्वं न गृह्णीयात्।)।