भुवनेश्वर, ओडिशा मुख्यसचिवः पी के जेना पुरीजिल्लाप्रशासनं श्रीजगन्नाथमन्दिरसौन्दर्यीकरणपरियोजनायाः भागरूपेण प्रयुक्तानां विविधानां फोकस लाइटानां निष्कासनस्य सूचनायाः विषये जाँचं कर्तुं आदेशं दत्तवान् इति शनिवासरे एकेन अधिकारीणा उक्तम्।

पुरी-नगरस्य तीर्थयात्री-नगरस्य श्रीजगन्नाथ-मन्दिरस्य समीपे स्थापिताः फोकस-प्रकाशाः लापता इति ज्ञात्वा भक्तैः स्थानीयजनैः च एषः विषयः उत्थापितः।

निर्वाचनपरिणामगणनायां सायंकाले निर्वाचने भाजदस्य पराजयानन्तरं च दीपाः निष्कासिताः।

मुख्यसचिवेन पुरी-संग्राहकं १२ शताब्द्याः तीर्थस्य समीपे प्रयुक्तानां फोकस-प्रकाशानां अस्य विच्छेदस्य विषये जाँचं कर्तुं निर्देशः दत्तः इति अधिकारी अवदत्।

जेना इत्यनेन पुरीसंग्राहकं प्रकाशव्यवस्थां विरामयितुं सम्बद्धानां व्यक्तिनां विरुद्धं समुचितं कार्यवाही कर्तुं अपि आह।

समस्यायाः स्थायीसमाधानं यदि अस्ति तर्हि शीघ्रतमे लम्बितरूपेण प्रकाशानां पुनर्स्थापनार्थं सर्वकारीयस्तरस्य पदानि अपि गृह्यन्ते।

पुरी-संग्राहकः सिद्धार्थशंकरस्वैनः अवदत् यत् मन्दिरस्य फोकस-प्रकाशानां निष्कासनविषये मुख्यसचिवात् निर्देशः प्राप्तः अस्ति।

"वयं समुचितं पदानि गृह्णामः। इवेण्ट् मैनेजमेण्ट् कम्पनी जिलाप्रशासनं न सूचयित्वा प्रकाशान् अपसारितवती अस्ति" इति संग्राहकः अवदत्।

जगन्नाथमन्दिरं प्रति ध्यानं दातुं स्थापिताः दीपाः विगत २-३ दिवसेभ्यः निष्क्रियतां प्राप्तवन्तः इति कारणेन स्थानीयजनाः प्रबलं आक्रोशं प्रकटितवन्तः। धरोहरगलियारात् केचन प्रकाशाः अपि अपहृताः इति सूचनाः प्राप्ताः, येन मन्दिरस्य समीपस्थं सम्पूर्णं क्षेत्रं अन्धकारे निमग्नम् अभवत् ।