५-१६ वर्षाणां बालकानां मध्ये अपि महत्त्वपूर्णचिन्ता अभवत् पूर्वं बालकाः अस्मात् यकृत्रोगात् सुरक्षिताः इति चिन्तितम् आसीत् ।

एनएएफएलडी-रोगेण पीडितानां बालकानां संख्या १०-३३ प्रतिशतात् आतङ्कजनकरूपेण वर्धिता i केवलं दशकं यावत्।

राममनोहर लोहिया चिकित्साविज्ञानसंस्थायाः (आरएमएलआईएमएस) बालरोगविशेषज्ञः पीयूष उपाध्यायः अवदत् यत् शर्करायुक्तस्य अस्वस्थवसायुक्तस्य च प्रसंस्कृतभोजनस्य सेवनं बालकानां एनएएफएलडी-रोगे प्रमुखं योगदानं ददाति।

शर्करायुक्तानां पेयानां, जंकफूड्-इत्यस्य च खतराणां विरुद्धं चेतावनीम् अददात् सः व्याख्यातवान् यत् यदा शरीरे मेदः गृह्णाति वा उत्पादयति वा तस्य मात्रायाः मध्ये असन्तुलनं भवति चेत् यकृत्-कोशिकासु ट्राइग्लिसराइड् इति एकः प्रकारः मेदः सञ्चितः भवति . यकृत् सामान्यतया संसाधयति तथा शरीरात् मेदः दूरीकरोति।

"एतत् असन्तुलनं आनुवंशिकी, निषण्णजीवनशैली, मोटापाः, इन्सुलिनप्रतिरोधः, अस्वस्थ आहारः च इत्यादिभिः अनेकैः कारकैः कारणीभूतं भवितुम् अर्हति । दशकपूर्वं मेदः यकृत्रोगः मुख्यतया मद्यव्यसनस्य कारणेन आसीत्" इति उपाध्यायः अपि अवदत्

"किन्तु, अ-मद्ययुक्तः मेदःयुक्तः यकृत्-रोगः अधिकाधिकं सामान्यः भवति। प्रतिमासं एनएएफएलडी-रोगेण पीडितानां ६०-७० बालकानां परिधिं पश्यन्तु, यत् दशकपूर्वं मया दृष्टस्य द्विगुणाधिकं संख्यां भवति" इति सः अवदत्।

अन्यः जठरान्त्रविशेषज्ञः पुनीत मेहरोत्रा ​​अवदत् यत्, "बहवेषु अध्ययनेषु ज्ञातं यत् शर्करायाः, जंकफूड्-सेवनं न्यूनीकर्तुं, न्यूनातिन्यूनं ३० निमेषान् यावत् नियमितरूपेण व्यायामं कृत्वा जीवनशैल्यां परिवर्तनं कृत्वा बालकेषु अपि च प्रौढेषु एनएएफएलडी विपर्ययितुं शक्यते।

सः एनएएफएलडी-इत्यस्य यकृत्-सिरोसिस्-रोगं प्रति प्रगतेः क्षमतायां बलं दत्तवान्, यकृत्-प्रत्यारोपणस्य आवश्यकतां जनयति इति गम्भीर-स्थितिः ।

मेदान्ता-अस्पताले जठरान्त्रविज्ञानविभागस्य निदेशकः अजय वर्मः व्याख्यातवान् यत्, "यदा वयं जून-भोजनस्य शर्करायाः च सेवनस्य सर्वान् व्ययान् पश्यामः तथा च स्वस्थजीवनस्य नष्टानां वर्षाणां संख्यां पश्यामः तदा ओ शर्करायाः कटनेन धनस्य रक्षणं भवति, स्थापनं च भवति इति भासते जनाः अधिककालं यावत् स्वस्थाः भवन्ति।"