नवीदिल्ली, दिल्ली विश्वविद्यालयस्य कुलपतिः योगेशसिंहः अवदत् यत् छात्रावासस्य सुविधायां "अतिकालं यावत् स्थातुं" प्रायः ७ लक्षरूप्यकाणां दण्डः गृहीतस्य दृष्टिबाधितस्य प्राध्यापकस्य वर्सिटी अधिका राहतं दातुं शक्नोति।

कलासंकायस्य दर्शनशास्त्रस्य प्राध्यापिका शर्मिष्ठा अत्रेजा इत्यस्याः कृते विश्वविद्यालयस्य सम्पत्तिविभागेन जूनमासस्य १४ दिनाङ्के आदेशः प्राप्तः यत् अस्मिन् मासात् आरभ्य तस्याः वेतनात् ३० प्रतिशतं कटौती भविष्यति, येन ६,७४,१०० रुप्यकाणि दण्डरूपेण वसन्ति।

तस्य प्रतिक्रियारूपेण सा डीयू-अधिकारिभ्यः आदेशं निरस्तं कर्तुं लिखितवती यत् एषः आदेशः "अनुचितः, श्रमदायकः च" इति । सा तान् पूर्णदण्डं निरस्तं कर्तुं प्रार्थितवती, यत् तस्याः उपरि आर्थिकभारः स्थापितः इति विषयस्य सम्बोधनार्थं स्तम्भात् पदं यावत् धावितव्यम् इति।

अस्मिन् प्रकरणे अत्रेजा इत्यस्य समर्थनं कुर्वन् वैश्विकः विकलांगताअधिकारसमुदायः विकलाङ्गाधिकारनिधिः (DRF) अपि तस्याः उपरि गृहीतस्य दण्डस्य गणनायाः विषये प्रश्नं कृत्वा तत् "अमूर्तम्" इति उक्तवान्

यदा अत्रेजा इत्यस्याः वेतनस्य ३० प्रतिशतं कटौतीं निर्देशयति इति आदेशस्य विषये पृष्टः तदा वी-सी सिंहः अवदत् , "तस्याः स्थितिं विचार्य वयं विशेषप्रकरणरूपेण ५० प्रतिशतं दण्डं माफं कृतवन्तः एव। तस्याः कुलस्य ऋणं प्रायः १४ लक्षरूप्यकाणि आसीत् किन्तु न्यायालयस्य अनन्तरं order and on humanitarian grounds we slashed it to about 7 लाखरूप्यकाणि सन्ति केचन नियमाः येषां अनुसरणं सर्वेषां कृते आवश्यकं तदनुसारं विश्वविद्यालयस्य निवासस्थाने अधिककालं यावत् स्थातुं दण्डः कृतः।

तथापि वयम् अद्यापि प्रकरणस्य समीक्षां करिष्यामः, अग्रे शिथिलतायाः सम्भावनाः अन्वेषयिष्यामः इति सः अवदत्।

अत्रेजा इत्यस्य मते सा २०२१ तमस्य वर्षस्य अगस्तमासात् २०२४ तमस्य वर्षस्य मार्चमासपर्यन्तं डीयू-संस्थायाः स्नातक-बालिकानां छात्रावासे एव स्थितवती, ततः २०२३ तमस्य वर्षस्य अगस्तमासे तस्याः कृते आवंटितं निवासस्थानं रिक्तं कर्तुं कथिता, यदा छात्रावासस्य निवासी-अध्यापकत्वेन तस्याः कार्यकालः समाप्तः

सा अवदत् यत् सा बहुवारं स्वस्य वासस्य विस्तारं याचितवान् परन्तु तस्याः याचनाः अङ्गीकृताः इति कथ्यते।

"यदा मम विस्तारार्थं अनुरोधं कृत्वा अपि दण्डः कृतः तदा मया न्यायालयस्य समीपं गत्वा विषये हस्तक्षेपः करणीयः आसीत्। अहं शतप्रतिशतम् दृष्टिदोषयुक्तः व्यक्तिः अस्मि तथा च विश्वविद्यालयः मम कृते यत् आवासं प्रदास्यति स्म तस्य दूरं च विभागः यत्र अहं पाठयामि सः मम सदृशस्य व्यक्तिस्य कृते यात्रामैत्रीपूर्णः नासीत्।

"असुलभतायाः विषयान् उद्धृत्य कलासंकायस्य समीपे मम कृते उपयुक्तं वैकल्पिकं निवासस्थानं प्रदातुं मया विश्वविद्यालयेन अनुरोधः कृतः आसीत्, परन्तु न्यायालयस्य आदेशं यावत् तदपि अस्य भारीदण्डस्य रूपेण कोऽपि राहतं न दत्तम्" इति सा अवदत्।

विश्वविद्यालयस्य एस्टेट् विभागेन अत्रेजा इत्यस्मै १५ मार्च दिनाङ्के मौरिस् नगरे नूतनं निवासस्थानं प्रस्तावितं, ततः १० दिवसेषु छात्रावासं रिक्तं कर्तुं कथितम्।

अत्रेजा इत्यनेन दावितं यत् विश्वविद्यालयः नियमितरूपेण वेतनात् आवास-भाडा-भत्तेः (HRA) तथा च अनुज्ञापत्रं पश्यन्तु इति कटौतीं कुर्वन् अस्ति।

मंगलवासरे डीआरएफ-सङ्घस्य प्रतिनिधिमण्डलं सम्पत्तिविभागस्य संयुक्तपञ्जीकरणं कृत्वा दण्डस्य निरस्तीकरणस्य अनुरोधं कृतवान् ।

२१ जून दिनाङ्के डीआरएफ-संस्थायाः कुलपतिं प्रति लिखितं यत्, "न केवलं गणनाः व्यर्थाः इति, वस्तुतः विश्वविद्यालयस्य परिसरस्य अवैधकब्जायाः कोऽपि प्रकरणः नास्ति । अतः किमपि प्रकारस्य दण्डस्य अपि प्रश्नः नास्ति । वयं, अतः भवद्भ्यः अनुरोधं कुर्वन्तु यत् एतादृशान् दण्डस्य वेतनकटनस्य च आदेशान् तत्कालं प्रभावेण निरस्तं कुर्वन्तु।"

कुलपतिस्य वक्तव्यस्य विषये टिप्पणीं कुर्वन् अत्रेजा तस्याः कृते "विश्रामः" इति अवदत्

वृद्धमातापितृभिः सह वसति इति कारणेन विश्वविद्यालयः दण्डं निरस्तं करोति इति अर्थः।

"यदि कुलपतिना सूचितं यत् सः निर्णयस्य समीक्षां करिष्यति, तर्हि एतेन अवश्यमेव संस्थायां अस्माकं विश्वासः पुनः स्थापितः, यतः तदा केवलं दण्डः एव निरस्तः भवितुम् अर्हति, समावेशीत्वं सुनिश्चित्य सन्देशः प्रेषितः भविष्यति" इति सा अजोडत्