पुलिसस्य अनुसारं शिरसि २५ लक्षरूप्यकाणां पुरस्कारं वहन्तः शीर्षमाओवादीनेतारः शंकररावः ललिता च अस्मिन् मुठभेड़े मारितौ।

छत्तीसगढपुलिसः अवदत् यत् सघनवनानां क्षेत्रे अद्यापि अन्वेषणकार्यक्रमः प्रचलति इति कारणतः मृतानां संख्या वर्धयितुं शक्नोति।

अस्मिन् घटनायां बीएसएफ-जवानद्वयं, stat police’s District Reserve Guard (DRG) इत्यस्य एकः च सहितः त्रयः सुरक्षाकर्मचारिणः चोटिताः अभवन् ।

कङ्केर्-नगरस्य th बिनागुण्डा-कोरागुट्टा-वनक्षेत्रस्य समीपे बीएसएफ-डीआरजी-योः संयुक्तदलेन एतत् अभियानं कृतम् ।

“सङ्घर्षस्य अनन्तरं क्षेत्रस्य अन्वेषणं कृतम् यत् एके-४७ राइफलसहितं शस्त्राणां गोलाबारूदानां च विशालसञ्चयेन सह २ शवः प्राप्ताः इति पुलिसैः उक्तम्।