रायपुर, छत्तीसगढनगरे रायपुरग्रामीणपुलिसद्वारा पशुपरिवहनकर्तृद्वयस्य मृत्योः जाँचार्थं विशेषदलस्य गठनं कृतम्, येषां ज्ञातिजनानाम् दावानुसारं एतत् क्रूरजनसमूहस्य आक्रमणस्य परिणामः इति।

शुक्रवासरे प्रातःकाले अर्नाग्-पुलिस-स्थानस्य सीमायां जनसमूहेन अनुसृत्य कथितस्य अनन्तरं पशुपरिवहनकर्ताद्वयं मृतौ, अन्यः गम्भीरः चोटितः च। मृतानां चन्दमिया, गुड्डूखान च, घातितानां सद्दामखानः च इति ज्ञातम्, ते सर्वे उत्तरप्रदेशस्य आगताः सन्ति।

दिने जारीकृते वक्तव्ये पुलिसेन उक्तं यत् रायपुरस्य अतिरिक्तपुलिसअधीक्षकस्य (ग्रामीणस्य) कीर्तनराठौरस्य नेतृत्वे १४ सदस्यीयविशेषदलस्य गठनं कृत्वा प्रकरणस्य जाँचं कृत्वा अभियुक्तानां ग्रहणं कृतम् अस्ति।

तत्र उक्तं यत् पुलिस उपाधीक्षकः (अपराधशाखा) संजयसिंहः, नगरपुलिसअधीक्षकः (मानाक्षेत्रः) लम्बोदर पटेलः, साइबर सेलप्रभारी परेशपाण्डेयः च दलस्य भागाः सन्ति।

अरङ्गपुलिसः शुक्रवासरे रात्रौ विलम्बेन अज्ञाताभियुक्तानां विरुद्धं भारतीयदण्डसंहिताधारा ३०४ (हत्यायाः परिमाणं न भवति दोषपूर्णहत्या), ३०७ (हत्यायाः प्रयासः) ३४ (सामान्यः अभिप्रायः) च इति प्रकरणस्य सन्दर्भे प्राथमिकीम् अयच्छत्।

प्राथमिकीपत्रे शिकायतया शोहेबखानः उक्तवान् यत् चन्दः तस्मै दूरभाषेण सूचितवान् यत् यदा त्रयः पशूभिः (महिषैः) भारितेन ट्रकेन महासमुण्डतः अरङ्गं प्रति गच्छन्ति स्म तदा मोटरसाइकिलैः अन्यैः वाहनैः च केभ्यः जनाभिः तेषां अनुसरणं कृतम्।

ट्रकस्य एकस्य टायरस्य विस्फोटानन्तरं ये त्रयाणां अनुसरणं कुर्वन्ति स्म ते तान् दुरुपयोगं कर्तुं, मर्दयितुं च आरब्धवन्तः इति तत्र उक्तम्।

चन्दः शोहेब् इत्यस्मै अवदत् यत् सः तस्य अन्ययोः सहकारिणौ च चोटं प्राप्य पादचालनस्य स्थितिं न प्राप्नोति इति शिकायतया उद्धृत्य एफआइआर-पत्रे उक्तम्।

पुलिससूत्रेषु उक्तं यत् अस्मिन् प्रकरणे कतिपयेभ्यः शङ्कितेभ्यः प्रश्नोत्तरं क्रियते।

एएसपी (रायपुर ग्रामीण) कीर्तन राठौर इत्यनेन शुक्रवासरे उक्तं यत् प्रारम्भिकजागृत्यानुसारं त्रयः पशूभिः सह महासमुन्दतः रायपुरं प्रति गच्छन्ति स्म यदा केचन जनाः वाहनस्य अनुसरणं कृतवन्तः।

"त्रयाणां पुरुषाणां मध्ये एकः मृतः अभवत्, अन्ये द्वे गम्भीरस्थितौ आस्ताम्। तेषां चिकित्सालये प्रवेशः कृतः यत्र तेषु एकः तस्य चोटं प्राप्य मृतः। पश्चात् सेतुषु प्राप्तः ट्रकः जप्तः अस्ति तथा च... पशवः गोआश्रये स्थापिताः सन्ति" इति एएसपी-संस्थायाः उक्तम् आसीत् ।

एएसपी इत्यनेन अपि उक्तं यत् "अधुना" एतत् जनसमूहस्य लिञ्चिंग् इत्यस्य प्रकरणम् इति प्रमाणं नास्ति ।

परन्तु शुक्रवासरे पत्रकारैः सह वदन् चन्द-सद्दामयोः मातुलपुत्रः शिकायतकर्ता शोहेब् इत्यनेन उक्तं यत्, जनसमूहेन त्रयाणां जनानां उपरि आक्रमणं कृतम्।

सः चन्दस्य कृते आह्वानं प्राप्तवान् इति दावान् अकरोत्, यदा तेषां उपरि आक्रमणं भवति स्म तदा तस्य मित्रं मोहसिन् सद्दामेन आहूतः इति च अवदत् ।

"चान्दः मां अवदत् यत् तेषां उपरि जनसमूहेन आक्रमणं क्रियते। परन्तु सः किमपि विवरणं दातुं न शक्नोति स्म तस्मात् पूर्वं आह्वानस्य सम्पर्कः विच्छिन्नः अभवत्" इति शोहेब् दावान् अकरोत्।

४७ निमेषपर्यन्तं मोहसिन् इत्यस्मै द्वितीयं आह्वानं कृत्वा सद्दामः स्वस्य अङ्गाः भग्नाः इति कथयन् श्रूयते इति सः अवदत्।

शोहेबः शुक्रवासरे पत्रकारैः सह उक्तवान् यत्, "सद्दामः स्वस्य आक्रमणकारिभ्यः तं क्षन्तुं याचनां कुर्वन् श्रूयते स्म। मम विश्वासः अस्ति यत् सद्दामः (मोहसिन्) इत्यस्मै आह्वानं कुर्वन् स्वस्य जेबं कृतवान् आसीत्, तस्य दूरभाषः कदापि विच्छिन्नः न अभवत् अतः सर्वं स्पष्टतया श्रूयते स्म।