सुकमा/बीजापुर, छत्तीसगढस्य सुकमा तथा बीजापुरमण्डलात् सोमवासरे द्वादश नक्सलीजनाः गृहीताः इति पुलिसाधिकारिणः अवदन्।

नव नक्सलीजनाः, तेषां शिरसि ११ लक्षरूप्यकाणां संचयी उपहाराः सन्ति, ते सुकमायां गृहीताः इति पुलिस अधीक्षकः किरण जी चवनः अवदत्।

"मद्वी आयता उर्फ ​​सुखराम, महिला अल्ट्रा कलमु देवे, सोधि अयाता, मडकम भीम सहित एक महिला सहित अन्य पांच किस्ताराम के पालोड ग्राम के वने सेंट्रल के जिला रिजर्व गार्ड, 212 व 21 बटालियन के दल द्वारा आयोजित किया गया।" रिजर्वपुलिसबलं (सीआरपीएफ) तस्य अभिजात-एककं च कोब्रा इत्यस्य २०८ तमे बटालियनं च" इति सः अवदत्।

शिरसि ८ लक्षरूप्यकाणां उपहारं वहन् सुखरामः अपराधिनां भारतीय साम्यवादी दलस्य (माओवादी) केन्द्रीयक्षेत्रीयकमाण्डस्य भागः अस्ति, यदा तु शिरसि २ लक्षरूप्यकाणां पुरस्कारं कृत्वा देवे इत्ययं संगठनस्य विभागीयसमित्याः सदस्या अस्ति' इति । दक्षिणबस्तारविभागः इति सः सूचितवान्।

"एकलक्षरूप्यकाणां पुरस्कारं शिरसि वहन् सोधिआयता पलचमक्रान्तिकारिजनपरिषदः मिलिशियासेनापतिः अस्ति। मडकम भीमा इ दण्डकारण्यादिवासी किसानमजदूरसंघस्य अध्यक्षः अस्ति। अन्ये पञ्च निम्नधावनकार्यकर्तारः सन्ति" इति सः अजोडत्।

बीजापुरनगरे टिफीबम्बः, विस्फोटकः, बैटरी, विस्फोटकतारः इत्यादीनि वस्तूनि च सह एकया महिलासहिताः त्रयः नक्सलीजनाः गृहीताः इति अन्यः अधिकारी अवदत्।

बीजापुरस्य पुलिस अधीक्षकः जितेन्द्रकुमार यादवः अवदत् यत्, "सुक्कू कुञ्जम, पकली ओयाम, दीपिका अवलम उर्फ ​​रीना च कोरचोली इत्यस्य वनेतः जिला रिजर्व गार्ड, स्थानीय पुलिस, सीआरपीएफ इत्यस्य 85t बटालियनः च गृहीताः