नवीदिल्ली, एनआईए इत्यनेन भाजपानेता रतनदुबे इत्यस्य हत्यायाः जाँचस्य भागरूपेण छत्तीसगढस्य नक्सलग्रस्तक्षेत्रे एकदर्जनस्थानेषु व्यापकं अन्वेषणं कृतम्।

छत्तीसगढस्य नारायणपुरमण्डलस्य कौशलनारसाप्ताहिकबाजारे २०२३ तमस्य वर्षस्य विधानसभानिर्वाचनप्रचारस्य समये नवम्बर् ४ दिनाङ्के दुबे इत्यस्य मृत्युः अभवत् । राष्ट्रीय अन्वेषणसंस्थायाः (एनआईए) एतावता अन्वेषणानाम् अनुसारं निषिद्धमाकपा(माओवादी) सदस्यैः सशस्त्रैः आक्रमणकारिभिः सः वधः अभवत्।

"माकपा(माओवादी) इत्यस्य पूर्वबस्तारविभागस्य अन्तर्गतं बयनारक्षेत्रसमितेः विभिन्नसंदिग्धैः भूमिगतकार्यकर्तृभिः (OWGs)/समर्थकैः सह सम्बद्धेषु परिसरेषु दमनं कृत्वा एनआईए अद्य टोयनार, कौशलनार, बाडेनहोड, धौदै तथा च १२ स्थानेषु विस्तृततया अन्वेषणं कृतवान् कोङ्गेरा ग्रामेषु" इति अन्वेषणसंस्थायाः विज्ञप्तौ उक्तम्।

अन्वेषणकाले अनेके मोबाईलफोनाः, एकः टैब्लेट्, ९.९० लक्षरूप्यकाणि च जप्ताः, नक्सलविचारधाराप्रचारं कुर्वन्तः पुस्तिकाः, साहित्यं च जप्तम् इति वक्तव्ये उक्तम्।

एनआईए अस्मिन् प्रकरणे अन्वेषणं निरन्तरं कुर्वन् अस्ति, यत् फेब्रुवरीमासे स्थानीयपुलिसतः स्वीकृतम् आसीत्। एजन्सी पूर्वमेव एकस्य अभियुक्तस्य आरोपपत्रं कृतवती अस्ति।