बिलासपुर (छत्तीसगढ) [भारत], बिलासपुरे चालकस्य लापरवाहीया यात्रिकबसस्य पलटने एकस्य बालकस्य मृत्युः अभवत्, अन्ये ३० तः अधिकाः घातिताः इति रविवासरे एकः पुलिस-अधिकारी अवदत्।

बिलासपुरस्य पुलिस अधीक्षकस्य रजनीशसिंहस्य मते "बिलासपुरे ५० तः अधिकान् यात्रिकान् वहति स्म एकः बसः पलटितः। तोरवा थानाक्षेत्रस्य लालखदान ओवर सेतुः उपरि एषा घटना अभवत्।

"अस्मिन् घटनायां एकः बालकः मृतः इति सूचना प्राप्ता, ३० तः अधिकाः जनाः गम्भीररूपेण घातिताः। आहताः जनानां साहाय्येन चिकित्सालयं प्रेषिताः" इति अधिकारी अवदत्, चालकस्य प्रमादात् वाहनं पलटितम् इति च अवदत्।

"प्रशासनेन आहतानाम् उत्तमचिकित्सा भवति इति सुनिश्चितं कृतम्" इति सः अवदत्।

पुलिसेन एकः प्रकरणः पञ्जीकृतः, अग्रे अन्वेषणं च प्रचलति।

X विषये छत्तीसगढस्य मुख्यमन्त्री विष्णुदेव साई इत्यनेन उक्तं यत्, "बिलासपुरस्य समीपे बसयानस्य पलटनेन बालिकायाः ​​मृत्योः, ३०-३५ यात्रिकाणां च चोटस्य दुःखदवार्ता प्राप्ता। घातितानां सिम्स-जिल्ला-चिकित्सालये प्रवेशः कृतः अस्ति।" ."

"संग्राहकेन आहतानाम् सम्यक् व्यवस्थां कर्तुं निर्देशः दत्तः। मृतकन्यायाः आत्मायाः शान्तिं, आहतानाम् शीघ्रं स्वस्थतां च ईश्वरं प्रार्थयामि" इति सः अपि अवदत्।