दान्तेवाडा, छत्तीसगढस्य सुक्मामण्डले बुधवासरे जेसीबी-सञ्चालकः प्रेशर-इम्प्रूवाइज्ड्-विस्फोटकयन्त्रे (IED) पदानि स्थापयित्वा घातितः इति पुलिसैः उक्तम्।

जेसीबी-यन्त्रं दान्तेवाडा-सीमायां स्थितस्य जागरगुण्डा-पुलिस-स्थानस्य सीमायाः अन्तर्गतं कामरागुडा-कोर्मेटा-ग्रामयोः मध्ये मार्गनिर्माणकार्यं कुर्वन् आसीत् इति एकः पुलिस-अधिकारी अवदत्।

"चालकः जेसीबी-यन्त्रात् अवतीर्य मार्गे गच्छन् आसीत् यदा h अप्रमादेन दबाव-आईईडी-इत्यत्र पदानि स्थापयति स्म, येन विस्फोटः आरब्धः यत् सः घातितः अभवत्" इति सः अवदत्

सीआरपीएफस्य २३१ तमे बटालियनस्य कार्मिकाः th घटनायाः तत्क्षणमेव स्थाने आगत्य घातितं चालकं एम्बुलेन्सेन दान्तेवाडाजिल्लाचिकित्सालये स्थानान्तरितवन्तः इति अधिकारी अवदत्।



सः अवदत् यत्, "एषा घटना नक्सलीनां कायरतायाः अन्यत् उदाहरणम् अस्ति ये विकासविरोधिनो भवन्ति तथा च विकासकार्यं कुर्वन्तः सामान्यनागरिकान् लक्ष्यं कृत्वा ग्रामजनानां कृते मूलभूतसुविधाः प्रदास्यन्ति।

नक्सलीजनाः प्रायः मार्गेषु कच्चिपट्टिकासु च IED रोपयन्ति येन सुरक्षितकर्मचारिणः लक्ष्यं भवन्ति ये बस्ताक्षेत्रस्य आन्तरिकजेबेषु निर्माणकार्यस्य रक्षणं कुर्वन्ति येषु दंतेवाडा, सुक्मा च समाविष्टाः सप्तजिल्हाः सन्ति

नागरिकाः पूर्वं अल्ट्राभिः स्थापितानां एतादृशानां जालानां शिकाराः अभवन् th Bastar क्षेत्रे इति पुलिसेन उक्तम्।