चेन्नै, घानादेशात् अत्र आगतस्य विमानयात्रिकस्य कृते २१ कोटिरूप्यकाणां मूल्यस्य २००० ग्रामाधिकं कोकेन् जप्तम् इति शुक्रवासरे सीमाशुल्कविभागेन उक्तम्।

पश्चिमाफ्रिकादेशस्य २६ दिनाङ्के आगता महिला अत्रत्याः अन्तर्राष्ट्रीयविमानस्थानके गुप्तचराधिकारिभिः अवरुद्धा।

प्रश्नोत्तरस्य समये तस्याः पुटयोः पादपरिधानयोः च निगूढं पाउडररूपेण मादकद्रव्याणि ज्ञातानि इति चेन्नै अन्तर्राष्ट्रीयविमानस्थानकात् आधिकारिकविज्ञप्तिः इति सीमाशुल्कस्य प्रधानायुक्तः आर श्रीनिवास नायकः अवदत्।

कुलतः मादकद्रव्यमनोरोगनिवारकपदार्थकानूनस्य १९८५ इत्यस्य प्रासंगिकधाराणाम् अन्तर्गतं महिलायाः २१ कोटिरूप्यकाणां २०९५ ग्रामभारस्य कोकेन् बरामदः अभवत्।

सा गृहीता अस्ति, सम्प्रति पुझाल-नगरस्य केन्द्रीयकारागारे निरुद्धा अस्ति ।