एसआरएम ग्लोबल हॉस्पिटल्स् इत्यनेन गुरुवासरे विज्ञप्तौ उक्तं यत्, “विश्वस्य चिकित्सा-इतिहासस्य अस्य प्रकारस्य चतुर्थः प्रकरणः एव अस्ति ।

केवलं २८ सप्ताहे मञ्जु इत्यस्याः गृहिणीयाः, दैनिकवेतनमजदूररूपेण कार्यं कुर्वत्याः मूर्थी इत्यस्य च जन्मनः अनन्तरं २३ तमे दिने सामान्यसंज्ञाहरणस्य अधीनं शल्यक्रियाम् अकरोत्

“नवजातः जन्मतः एव नवजातस्य ICU-मध्ये आसीत् । शिशुः २३ तमे दिने अवरुद्धः दक्षिणः इन्गुइनोस्क्रोटल सूजनं प्राप्नोत् । अस्माभिः आपत्कालीनशल्यक्रिया कर्तव्या आसीत्, यतः एषा स्थितिः प्राणघातकः आसीत्” इति चिकित्सालयात् डॉ. सरवना बालाजी अवदत्।

बालाजी व्याख्यातवान् यत् यद्यपि अकालजन्मेषु नवजातानां हर्नियाः तुल्यकालिकरूपेण सामान्यः भवति तथापि एतेषु ०.४२ प्रतिशतेषु शिशुषु अम्यान्दस्य हर्निया असाधारणतया दुर्लभः भवति

“अस्म्यन्दस्य हर्निया-रोगेषु केवलं ०.१ प्रतिशतेषु एव छिद्रयुक्तं परिशिष्टं दुर्लभतरम् अस्ति । अद्यपर्यन्तं वैश्विकरूपेण एतादृशाः त्रयः एव प्रकरणाः ज्ञाताः सन्ति । अस्याः जटिलायाः दुर्लभायाः च स्थितिः सम्बोधयितुं अस्माकं शीघ्रं हस्तक्षेपः महत्त्वपूर्णः आसीत्” इति सः अजोडत् ।

वैद्यः अवलोकितवान् यत् एतत् अत्यन्तं चुनौतीपूर्णं शल्यक्रिया अस्ति यतः बालकस्य अन्येषां अकालजन्मनां शिशुनां इव अपरिपक्वः वायुमार्गः आसीत् येन संज्ञाहरणं अधिकं कठिनं भवति, सटीकप्रबन्धनस्य आवश्यकता च भवति स्म

तदतिरिक्तं शिशुस्य जन्मभारस्य न्यूनतायाः कारणात् एनआईसीयू-मध्ये विशेष-शल्यक्रिया-उत्तर-परिचर्यायाः आवश्यकता आसीत्, येन समुचित-पुनर्प्राप्तिः, समर्थनं च सुनिश्चितं भवति स्म ।

एकघण्टापर्यन्तं यत् जटिलं शल्यक्रिया अभवत् तत् सफलम् अभवत् । बालकः सम्यक् स्वस्थः अभवत्, वजनं २.०६ किलोग्रामं यावत् वर्धितवान्, सामान्यस्थितौ च सुस्थः इति चिकित्सालयः अवदत्।