चेन्नै (तमिलनाडु) [भारत], चेन्नैयिन् एफसी इत्यनेन २०२४-२५ ऋतुतः पूर्वं इण्डियन सुपरलीग (ISL) इत्यस्य अग्रिमद्वयस्य सत्रस्य कृते कोलम्बियादेशस्य स्ट्राइकरः विल्मार् जोर्डन् गिल् इत्यस्य सदस्यतायाः घोषणा कृता।

"चेन्नैयिन् एफसी २०२४-२५ ऋतुतः पूर्वं विल्मार् जोर्डन् गिल् इत्यस्य रोस्टर् मध्ये सम्मिलितस्य घोषणां कुर्वन् प्रसन्ना अस्ति। कोलम्बियादेशस्य स्ट्राइकरः क्लबं प्रति अनुभवस्य कौशलस्य च धनं आनयति, यतः सः इण्डियन सुपरलीगस्य (ISL) भागः अभवत् ऋतुद्वयं” इति फुटबॉलक्लबः प्रेसविज्ञप्तौ उक्तवान् ।

विल्मार् २०२२ तमे वर्षे नॉर्थईस्ट् युनाइटेड् एफसी इत्यनेन सह आईएसएल-क्रीडायां पदार्पणं कृतवान् ।ततः सः आईएसएल-पञ्जाब-एफसी इत्यनेन सह स्वस्य प्रभावशालिनीं यात्रां निरन्तरं कृतवान्, ततः परं १५ क्रीडासु अष्टगोलानि कृतवान्

एकवर्षीयसौदान्तरेण चेन्नैयिन् इत्यनेन सह सम्मिलितः जॉर्डनस्य आगमनेन २०२४-२५ तमस्य वर्षस्य सत्रस्य कृते क्लबस्य पञ्चमः हस्ताक्षरः, एल्सिन्हो डायस्, चिमा चुक्वु इत्येतयोः पश्चात् तृतीयः विदेशीयः अधिग्रहणः च अस्ति क्लबः पूर्वं कप्तानस्य रायन् एडवर्डस् इत्यस्य विस्तारस्य घोषणां कृतवान् आसीत् ।

प्रशिक्षकः ओवेन् कोयल् विल्मार् इत्यस्य समावेशस्य विषये स्वस्य उत्साहं प्रकटितवान् । "विल्मारः विलक्षणं करियरं कृतवान् अस्ति तथा च यत्र यत्र गतः तत्र तत्र गोलानि कृतवान्। ईशान्य-पञ्जाबयोः मध्ये ३३ क्रीडासु २४ गोलानि करणं एकस्य स्ट्राइकरस्य कृते महत् अनुपातम् अस्ति। अस्माकं आक्रमणे तादृशं अग्निशक्तिं योजयित्वा वयं हर्षिताः स्मः।

चेन्नैयिन् एफसी इत्यनेन सह स्वस्य नूतनयात्रायाः विषये चिन्तयन् ३३ वर्षीयः क्लबे सम्मिलितुं स्वस्य उत्साहं प्रकटितवान् ।

"अहम् अस्य महान् क्लबस्य, दलस्य च भागः भूत्वा अतीव प्रसन्नः अस्मि, तेषां कृते अस्य महान् अवसरस्य कृते निर्देशकानां प्रशिक्षकस्य च अतीव कृतज्ञः अस्मि। अहं चेन्नैनगरे क्रीडितुं सर्वदा स्वप्नं दृष्टवान्, अधुना मम कृते एषः सुन्दरः अवसरः दत्तः .बहुकार्यं, विनयेन, त्यागेन च वयं स्वस्य कृते निर्धारितानि सर्वाणि उद्देश्यानि पूर्णं कृत्वा उपाधिं प्राप्तुं शक्नुमः।"

विल्मार् स्वस्य सम्पूर्णे कार्यकाले आन्तरिकलीग-अन्तर्राष्ट्रीय-स्पर्धासु च विविध-मञ्चेषु उत्कृष्टतां प्राप्तवान् ।

सः वेनेजुएलादेशे मोनागास्-सङ्गीतसमूहेन सह स्वस्य वरिष्ठवृत्तेः आरम्भं कृतवान्, यत्र सः ३५ वारं क्रीडितः, २० गोलानि च कृत्वा सर्वोच्चस्कोररः इति रूपेण उद्भूतः । विल्मार् इत्यस्य यात्रायाः कारणात् २०११ तमे वर्षे दक्षिणकोरियादेशस्य ग्योङ्गनाम् एफसी-क्रीडाङ्गणं, ततः २०१३ तमे वर्षे बल्गेरिया-देशस्य लिटेक्स-लोवेच्-क्लबं प्रति, यत्र सः पुनः २० गोलानि कृत्वा स्कोरिंग्-चार्ट्स्-मध्ये शीर्षस्थाने अभवत्

चीनीसुपरलीगक्लबं तियानजिन् टेडा, यूएई-क्लब-ऋणेन अमीरात्-क्लब-क्लब्, पुर्तगाली-क्लब-चावेस्, कोलम्बिया-क्लब-एट्लेटिको-हुइला-इत्येतयोः सह अपि सः कार्यं कृतवान् अस्ति ।

"विल्मार् जोर्डन् गिल् इत्यस्य चेन्नैयिन् एफसी-मध्ये परिवर्तनं क्लबस्य कृते महत्त्वपूर्णं कदमम् अग्रे सूचयति यतः ते आगामि-सीजनस्य कृते सज्जाः भवन्ति" इति विज्ञप्तौ अजोडत्