चेन्नै, चेन्नैयिन् एफसी गुरुवासरे आईएसएल २०२४-२५ सत्रात् पूर्वं प्रतिभाशालिनः केन्द्रीयमध्यक्षेत्रस्य लालरिन्लियाना ह्नाम्ते इत्यस्य त्रिवर्षीयसन्धिना मसौदां कृतवान्।

एवं २१ वर्षीयः अयं खिलाडी आगामि-सीजनात् पूर्वं लुकास् ब्रैम्बिल्ला-जितेन्द्रसिंह-योः पश्चात् मरीना-मचान्-क्लबस्य सदस्यत्वेन तृतीयः मध्यक्षेत्रस्य खिलाडी अभवत्

मिजोरम-जन्मनि ह्नाम्ते भारतीयपदकक्रीडायाः उज्ज्वलप्रतिभासु अन्यतमः अस्ति । सः २०२१ तमे वर्षे पूर्वबङ्गस्य कृते १८ वर्षे इण्डियनसुपरलीग-क्रीडायां पदार्पणं कृतवान् ।

ह्नाम्टे इत्यस्य क्लबे स्वागतं कुर्वन् मुख्यप्रशिक्षकः ओवेन् कोयल् अवदत् यत् – “तस्य क्षमतायाः कारणात् वयं ह्नाम्टे इत्यस्य तावत् न दृष्टवन्तः यथा लीगे द्रष्टव्यम् सः एकः विलक्षणः युवा बालकः अस्ति यः अस्माकं मध्यक्षेत्रविकल्पेभ्यः किमपि भिन्नं प्रदास्यति” इति ।

चेन्नैयिन्-संस्थायां सम्मिलितुं पूर्वं ह्नाम्ते त्रयः सत्राणि यावत् मोहन् बागान् सुपर जाइण्ट् इत्यस्य भागः आसीत् । तेषां सह डुराण्ड् कप (२०२३), आईएसएल उपाधि (२०२३), लीग शील्ड् (२०२४) च जित्वा ।

“अहम् अस्य आश्चर्यजनकस्य क्लबस्य भागः भवितुं बहु उत्साहितः कृतज्ञः च अस्मि, प्रशंसकानां पुरतः क्रीडितुं प्रतीक्षां कर्तुं न शक्नोमि । अस्य दलस्य विजयाय मम सर्वं दास्यामि” इति ह्नाम्ते अवदत् ।

ह्नाम्टे आईएसएल-क्रीडायां ४३ वारं क्रीडितः, १३०० निमेषाधिकं क्षेत्रे व्यतीतवान् । गतसीजनस्य सः १३ मेलनेषु ८३ प्रतिशतं प्रभावशालीं पासिंग्-सटीकतां प्राप्तवान् ।