रिचमण्ड्, चीनदेशस्य नियामकाः देशस्य सामाजिकमाध्यमानां मासद्वयस्य “वसन्तस्वच्छतां” समाप्तुं प्रक्रियायां सन्ति।

चीनस्य साइबरस्पेस् प्रशासनेन २०२४ तमस्य वर्षस्य एप्रिल-मासस्य २३ दिनाङ्के आरब्धः नवीनतमः किङ्ग्लाङ्ग-अभियानः – यस्य शाब्दिकः अर्थः “स्वच्छः उज्ज्वलः च” अस्ति – चीनीय-सामाजिक-माध्यम-प्रभावकान् अन्तर्जाल-प्रसिद्धान् च दण्डयितुं उद्दिश्यते येषां धनस्य प्रदर्शनं कुर्वन्तः अथवा जानी-बुझकर क अनुयायिनां यातायातस्य च आकर्षणार्थं धनेन निर्मितं विलासपूर्णं जीवनम्।

अस्य व्याप्तिः मुख्यभूमिस्थानां सामाजिकमाध्यमप्रयोक्तृणां व्यवहारात् परं गच्छति, ताइवानदेशस्य प्रभावकाः अपि तापं अनुभवन्ति ।सामाजिकमाध्यमानां प्रतीयमानहानिविषये आधिकारिकसङ्केतं प्रकटयितुं चीनदेशः एकः एव नास्ति।

अमेरिकीसर्वकारेण जूनमासस्य १७ दिनाङ्के टिकटोक्, एक्स, इन्स्टाग्राम इत्यादिषु मञ्चेषु चेतावनीलेबलं थप्पड़ं मारयितुं इच्छायाः संकेतः दत्तः। परन्तु यत्र अमेरिकीप्रयत्नाः उपयोक्तृणां मानसिकस्वास्थ्यस्य रक्षणं इति रूपरेखाकृताः सन्ति, तत्र चीनस्य समाजस्य कल्याणमेव बीजिंग-नगरस्य दमनस्य केन्द्रबिन्दुः अस्ति – तत्रत्याः नियामकाः च केवलं चेतावनीभ्यः परं गच्छन्ति |.

चीनस्य साइबरस्पेस् प्रशासनस्य निर्देशस्य अनुसरणं कृत्वा चीनस्य विभिन्नाः सामाजिकमाध्यममञ्चाः वाङ्ग होङ्गक्वान्क्सिङ्ग् इत्यादीनां प्रभावकानां खातानि अवरुद्धवन्तः, यः “चीनस्य किम कार्दशियन” इति उपनाम अर्जितवान् अस्तिवाङ्गः स्वस्य अतिशयवस्त्रादिविलासवस्तूनाम् विषये डींगं मारितवान् इति कारणेन सेंसरः कृतः इति दृश्यते । स च न एकः ।

सहकर्मी प्रभावशाली बो गोङ्गजी इत्यनेन पोर्शे-काराः, हर्मीस्-बैग्स् इत्यादीनि दुर्लभानि महत्-सामग्रीणि च प्रदर्शयितुं तथैव व्यवहारः प्राप्तः । तथा च बाओयु जियाजी चीनीयसामाजिकमाध्यममञ्चेभ्यः स्वस्य विलासपूर्णभोजनस्य विलासपूर्णसम्पत्त्याः च प्रदर्शनं कृत्वा अन्तर्धानं जातम्।

ऑनलाइन अभिव्यक्तियाः उल्लङ्घनम्?चीनीय-आधिकारिक-माध्यमेन धन-पूजायाः, बीजिंग-नगरेण “विषाक्त-यातायात-यानम्” इति यत् वर्णितं तस्य विरुद्धं कदमः इति, अथवा धन-प्राप्त्यर्थं ऑनलाइन-प्रशंसकान् आकर्षयितुं – अस्य दमनस्य रक्षणं कृतम्

सेण्ट् थॉमसविश्वविद्यालयस्य ताइवानदेशस्य राजनीतिशास्त्रस्य प्राध्यापकः याओ-युआन् येह इत्यादयः विश्लेषकाः तर्कयन्ति यत् धनस्य प्रदर्शनं कुर्वतां प्रभावकानां रद्दीकरणं केवलं सार्वजनिकनैतिकतायाः रक्षणस्य इच्छायाः कारणेन न प्रेरितम्।

अपितु चीनस्य वर्तमानस्य मन्दतायाः कारणेन चीनस्य जनस्य वर्धमानस्य सापेक्षिक-आर्थिक-अभावस्य भावस्य न्यूनीकरणस्य उद्देश्यं साधयति ।ये इत्यस्य भावः वैधः अस्ति चेदपि चीनदेशः धन-प्रदर्शक-प्रभावकान् दीर्घकालं यावत् दण्डयति, देशस्य अर्थव्यवस्थायाः स्थितिविषये चिन्ता उत्पन्ना भवितुं बहुपूर्वम् एतत् बीजिंग-नगरे व्यापकं भयं प्रतिबिम्बयति यत् सामाजिकमाध्यमानां उपयोगः विध्वंसकत्वेन दृष्टानां दृष्टिकोणानां प्रचारार्थं कर्तुं शक्यते इति।

२०१४ तमे वर्षे गुओ मेइमेइ इत्यस्य रद्दीकरणेन तस्य वृद्धिः अभवत् ।

गुओ एकः अन्तर्जाल-प्रसिद्धः अस्ति, यः मर्सिडीज-वाहनस्य चालनं, विशाल-भवनस्य स्वामित्वं च सहितं विलासपूर्णजीवनशैलीं दर्शयन्तः चित्राणां प्रदर्शनार्थं प्रसिद्धः अस्ति ।धनस्य प्रदर्शनस्य विरुद्धं उपायाः नैतिकरूपेण समस्याप्रदव्यवहाररूपेण बीजिंगरूपेण पश्यन्ति, यथा अश्लीलचित्रं द्रष्टुं, द्यूतं, मादकद्रव्यस्य प्रयोगः, अश्लील लाइवस्ट्रीमिंग्, न्यूनावस्थायाः नागरिकानां प्रति अवमाननाप्रदर्शनं च इति अधिकसामान्यदमनस्य मध्यं भवति।

सामान्यतया रूढिवादीनां जनसमूहस्य मध्ये अस्य आधिकारिक-अभियानस्य व्यापकं समर्थनं प्राप्तम् अस्ति; न केवलं उपरितः बाध्यं भवति ।

चीनीयसामाजिकरूढिवादः अस्मिन् विषये शताब्दपूर्वं धनस्य समानवितरणस्य प्राधान्यस्य उपरि अवलम्बते, यत् कन्फ्यूशियसस्य मुहावरे प्रतिबिम्बितम् यत् राजनैतिकनेतृभिः “अल्पतायाः चिन्ता न कर्तव्या, अपितु असमानवितरणस्य चिन्ता कर्तव्या” इतितथा च बहवः सर्वेक्षणाः दर्शयन्ति यत् निरङ्कुशः चीनसर्वकारः प्रबलं जनसमर्थनं विश्वासं च प्राप्नोति।

यथा एम.आइ.टी.

अपितु चीनीयसाम्यवादीदलस्य अपि श्रेयः दीयते यत् सः जनस्य प्रतिशोधात्मकन्यायस्य प्रबलं इच्छां पूरयितुं शक्नोति ।अर्थात् चीनदेशीयाः जनाः बहुधा स्वसर्वकारस्य समर्थनं कुर्वन्ति यत् ये नेतारः सामान्यजनाः च समानरूपेण साझां नैतिकमूल्यानां उल्लंघनं कृतवन्तः तेषां विरुद्धं दण्डस्य प्रयोगं करोति – यद्यपि एतत् कतिपयानां व्यक्तिगतस्वतन्त्रतानां प्रतिबन्धं करोति |.

ताइवान के प्रभावशाली लोग

चीनीयमूल्यानां विरुद्धं मन्तव्यानां सामाजिकमाध्यमानां कार्याणां दमनं कुर्वन्ति उपायानां कृते एतत् जनसमर्थनं चीनीयसाम्यवादीदलस्य विश्वदृष्टिं सुदृढं कर्तुं राजनैतिकसाधनरूपेण अपि कार्यं करोतिचीनीयसांस्कृतिकराजनीतिविशेषज्ञाः इति नाम्ना वयं अवलोकितवन्तः यत् कथं विशेषतया चीनदेशः ताइवानदेशस्य सामाजिकमाध्यमप्रभावकानां उपरि दबावं प्रयोजयति यत् ते धनस्य दिखावटी ऑनलाइनप्रदर्शनानां विरुद्धं स्वस्य अभियानस्य प्रतिध्वनिं समर्थनं च कुर्वन्तु।

अधिकव्यापकरूपेण चीनदेशः राष्ट्रवादीसमर्थनस्य पोषणार्थं सामाजिकमाध्यमानां लाभं लभते तथा च द्वीपप्रजातन्त्रस्य चीनमुख्यभूमिसहितं पुनः एकीकरणाय स्वस्य कार्यसूचीं अग्रे सारयति।

चीनसर्वकारेण प्रत्यक्षतया वा परोक्षतया वा प्रसिद्धानां प्रभावकानां च उपरि दबावं कृत्वा साइबरस्पेस् इत्यस्य प्रबन्धनं कठिनं कृतम् यत् ते सार्वजनिकरूपेण सर्वकारसमर्थकमूल्यानां नीतीनां च समर्थनं कुर्वन्तु।एतत् ताइवानदेशस्य नूतनराष्ट्रपतिस्य लाई चिंग-ते इत्यस्य विरुद्धं दबाव-अभियानस्य रूपं गृह्णाति, यः जनवरीमासे केषाञ्चन ताइवान-मतदातानां स्वातन्त्र्य-समर्थक-दृष्टिकोणानां चिन्तायां निर्वाचितः अभवत्

मे २० दिनाङ्के लाई इत्यनेन स्वस्य उद्घाटनराष्ट्रपतिभाषणे “चीनगणराज्यं (ताइवानस्य आधिकारिकं नाम) चीनगणराज्यं च परस्परं अधीनाः न सन्ति” इति बोधयति स्म – ताइवानस्य स्वातन्त्र्यस्य क्षमायाचनाहीनं आग्रहरूपेण गृहीताः टिप्पण्याः

चीनदेशस्य आधिकारिकमाध्यमेन चीनस्य केन्द्रीयदूरदर्शनेन स्वस्य सामाजिकमाध्यमखाते एकं पोस्ट् प्रकाशितं यत् लाइ प्रशासनं चेतयति यत् “ताइवानस्य स्वातन्त्र्यं कदापि सम्भवम् आसीत्, अस्ति, न भविष्यति च। चीनदेशः अन्ततः सम्पूर्णं पुनर्मिलनं प्राप्स्यति” इति ।मुख्यतया मुख्यभूमिभागे कार्यं कुर्वन्तः बहवः ताइवानदेशस्य मनोरञ्जनप्रसिद्धाः चीनदेशस्य ताइवानदेशेन सह पुनर्मिलनस्य समर्थनं दर्शयितुं स्वअनुयायिभिः सह सीसीटीवी-पोस्ट् साझां कृतवन्तः

सीसीटीवी क्रमेण तेषां सन्देशान् पुनः प्रकाशितवान्, “देशभक्तानाम्” ताइवान-देशस्य प्रसिद्धानां प्रशंसाम् अकरोत् । एतेन अन्येषां ताइवान-देशस्य प्रसिद्धानां जनानां पुनः एकीकरणस्य विषये सार्वजनिकरूपेण स्वस्य स्थितिं घोषयितुं परोक्षरूपेण दबावः उत्पन्नः ।

अद्यतनसंशोधनेन ज्ञायते यत्, औसतेन ताइवानदेशस्य प्रसिद्धाः मुख्यभूमितः हाङ्गकाङ्गस्य च प्रसिद्धानां अपेक्षया न्यूनतया आधिकारिकसन्देशान् पुनः प्रकाशयन्ति । तथापि चीनीयसामाजिकमाध्यमेषु प्रसिद्धैः नित्यं राजनैतिकसंकेतानि लोकप्रियसंस्कृतेः वर्धमानराजनीतिकरणस्य सूचयन्ति ।एकः ऑनलाइन सेना

धनस्य ऑनलाइनप्रदर्शनेषु दमनं ताइवानस्य प्रभावकानां उपरि दबावः च द्वौ अपि सामाजिकमाध्यमानां शक्तिं बीजिंगनगरे स्वीकृतिं प्रतिबिम्बयति।

२०२२ तमे वर्षे चीनदेशे अन्तर्जाल-सामाजिक-माध्यम-उपयोक्तृणां संख्या सर्वाधिकं वर्तते – नवीनतम-आँकडानां अनुसारं प्रायः १.०२ अब्जः । चीनीजनाः वार्तानां सूचनानां च कृते वेइबो, वीचैट्, जिओहोङ्गशु, डौयिन् इत्यादिषु विविधसामाजिकमाध्यममञ्चेषु अवलम्बन्ते – यत् २०१२ तमे वर्षे सत्तां प्राप्तवान् राष्ट्रपतिः शी जिनपिङ्ग् इत्ययं सम्यक् जानातिचीनीयसामाजिकमाध्यमानां नवीनतमः “वसन्तस्वच्छः” शी इत्यस्य प्रेक्षणे प्रथमं न भवति, अन्तिमः भवितुं च असम्भाव्यम्। बीजिंग-नगरस्य अधिकारिणः जानन्ति यत्, यदि कठिनतया नियमितं भवति तर्हि तस्य सन्देशस्य प्रवर्धनार्थं सामाजिकमाध्यमानां उपयोगः कर्तुं शक्यते; परन्तु यदि अनियंत्रितं भवति तर्हि तस्य परिणामः अधिकाधिकं विध्वंसकं अराजकं च साइबर-अन्तरिक्षं भवितुम् अर्हति । (संभाषणम्) GRS

GRS