वाशिङ्गटन, डीसी [अमेरिका], चीनस्य सैन्यं ताइवानं पृथक् कृत्वा तस्य अर्थव्यवस्थां अपाङ्गं कर्तुं शक्नोति, लोकतान्त्रिकद्वीपं च गोलीं विना बीजिंगस्य साम्यवादीदलस्य अधीनतां कर्तुं बाध्यं कर्तुं शक्नोति इति वाशिङ्गटन-चिन्तन-समूहस्य उद्धृत्य सीएनएन-पत्रिकायाः ​​समाचारः।

चीनदेशस्य नेता शी जिनपिङ्गस्य स्वशासितद्वीपस्य प्रति अधिकाधिकं आक्रामकदृष्टिकोणस्य कारणेन ताइवानदेशस्य नियन्त्रणं प्राप्तुं साम्यवादीदलस्य अभिप्रायस्य विषये चिन्ता वर्तते, सम्भाव्यतया बलात्। चीनदेशेन रूसस्य युक्रेनदेशे आक्रमणस्य निन्दां न कर्तुं एतानि भयानि अधिकं प्रवर्धितानि।

सीएनएन-अनुसारं विश्लेषकाः सैन्यरणनीतिविदः च अवदन् यत् चीनदेशस्य कृते प्रमुखविकल्पद्वयं उपलभ्यते - पूर्णाक्रमणम् अथवा सैन्यनाकाबन्दी।

परन्तु वाशिङ्गटननगरस्य रणनीतिक-अन्तर्राष्ट्रीय-अध्ययन-केन्द्रं (CSIS) तृतीयं विकल्पं प्रकाशयति - क्वारेन्टिन् इति । "ग्रे जोन्" इति रणनीतिं प्रयुज्य एषा पद्धतिः युद्धस्य सीमायाः अधः एव क्रियाः समाविष्टाः सन्ति । चीनतटरक्षकः, तस्य समुद्रीयसैनिकाः, विभिन्नाः पुलिस-समुद्रीसुरक्षा-संस्थाः च ताइवानस्य पूर्णं वा आंशिकं वा क्वारेन्टाइनं प्रवर्तयितुं शक्नुवन्ति, येन द्वीपस्य २३ मिलियनजनानाम् कृते तस्य बन्दरगाहेषु, ऊर्जा इत्यादीनां आवश्यकसामग्रीणां च प्रवेशः सम्भाव्यतया कटितः भवति

जनमुक्तिसेना (PLA) केवलं सहायकं समर्थनं च भूमिकां निर्वहति इति CSIS लेखकाः Bonny Lin, Brian Hart, Matthew Funaiole, Samantha Lu, Truly Tinsley च वदन्ति

"चीनदेशेन ताइवानदेशे अन्तिमेषु वर्षेषु महत्त्वपूर्णतया दबावः वर्धितः, येन तनावाः साक्षात् संघर्षरूपेण उद्भवितुं शक्नुवन्ति इति आशङ्का उत्पन्ना। आक्रमणस्य धमकीविषये बहु ध्यानं दत्तम्, परन्तु बीजिंगदेशे ताइवानदेशं बलात्, दण्डं, विलयनं वा कर्तुं आक्रमणस्य अतिरिक्तं विकल्पाः सन्ति। प्रतिवेदने उक्तम्।

अद्यैव चीनस्य राष्ट्रियरक्षामन्त्री एड्मिरल् डोङ्ग जुन् ताइवानदेशेन सह चीनदेशं नियन्त्रयितुं ताइवानस्वतन्त्रताविच्छेदवादिनः साहसं कृत्वा "बाह्यसैनिकानाम्" चेतावनीम् अददात् तथा च एते दुर्भावनापूर्णाः अभिप्रायाः ताइवानदेशं खतरनाकस्थितौ कर्षन्ति इति च अवदत्।

सः अवदत् यत् यः कोऽपि ताइवानदेशं चीनदेशात् पृथक् कर्तुं साहसं करोति सः "आत्मविनाशे एव अन्ते गमिष्यति।"सः डेमोक्रेटिकप्रोग्रेसिव् पार्टी (DPP) अधिकारिणः ताइवानस्य पृथक्करणं वृद्धिशीलरूपेण अनुसरणं कुर्वन्ति इति आरोपं कृतवान् तथा च चीनीयपरिचयं मेटयितुं प्रवृत्ताः इति अपि अवदत् ताइवानस्य ।

२०२० तमस्य वर्षस्य सितम्बरमासात् आरभ्य चीनदेशः ताइवानस्य क्षेत्रस्य समीपे कार्यं कुर्वतां सैन्यविमानानाम् नौसैनिकजहाजानां च संख्यां वर्धयित्वा ग्रे-क्षेत्र-रणनीतीनां उपयोगं तीव्रं कृतवान् ।ग्रे-क्षेत्र-रणनीतिः "स्थिर-स्थिति-निवारणात् परं प्रयत्नानाम् अथवा श्रृङ्खलां यत् प्रयत्नः करोति" इति कथ्यते प्रत्यक्षं विशालं च बलस्य उपयोगं विना स्वस्य सुरक्षालक्ष्यं प्राप्तुं" इति ताइवान न्यूज इत्यस्य सूचना अस्ति ।

एषा नवीनतमा घटना चीनदेशेन अन्तिमेषु मासेषु एतादृशानां उत्तेजनानां श्रृङ्खलां वर्धयति। चीनदेशेन ताइवानस्य परितः सैन्यक्रियाकलापाः वर्धिताः, यत्र ताइवानस्य वायुरक्षापरिचयक्षेत्रे (ADIZ) नियमितरूपेण वायुयानस्य नौसैनिकस्य च आक्रमणं भवति

आधिकारिकतया चीनगणराज्यम् इति प्रसिद्धः ताइवानदेशः चीनस्य विदेशनीतौ चिरकालात् विवादास्पदः विषयः अस्ति । चीनदेशः ताइवानदेशे स्वस्य सार्वभौमत्वं निरन्तरं प्रतिपादयति, तस्य क्षेत्रस्य भागं च मन्यते, अन्ततः पुनः एकीकरणस्य आग्रहं करोति, आवश्यकतानुसारं बलेन।