शांतिनिकेतन (WB), नोबेल् पुरस्कारविजेता अमर्त्य सेनः शनिवासरे अवदत् यत् सः IPC इत्यस्य स्थाने भारतीयन्यायसंहिता (BNS) इत्यनेन "स्वागतपरिवर्तनं" न मन्यते यतः सर्वेषां हितधारकाणां सहभागितायाः व्यापकचर्चाम् अकुर्वन् एतत् कृतम्।

शांतिनिकेतननगरे पत्रकारैः सह सम्भाषणं कुर्वन् सेनः अवदत् यत् नूतनानां कानूनानां प्रवर्तनात् पूर्वं विस्तृतचर्चा आवश्यकी अस्ति।

"एतत् सर्वैः हितधारकैः सह प्रवर्तयितुं पूर्वं एतादृशी व्यापकवार्ता पूर्वं कृता इति किमपि प्रमाणं न प्राप्तम्। अपि अस्मिन् विशाले देशे मणिपुरसदृशस्य राज्यस्य, मध्यप्रदेशस्य च अन्यस्य राज्यस्य च समक्षं ये समस्याः सन्ति, ते समानाः न भवितुम् अर्हन्ति।" ," इति सः अवदत् ।

"बहुमतस्य साहाय्येन एतादृशं परिवर्तनं प्रवर्तयितुं कोऽपि कदमः सम्बद्धैः सर्वैः पक्षैः सह किमपि चर्चां विना, स्वागतयोग्यः परिवर्तनः इति लेबलं कर्तुं न शक्यते, एकः उत्तमः परिवर्तनः यः मया शुभसूचकः अस्ति" इति सः अजोडत्।

सेन् लोकसभानिर्वाचनपरिणामस्य विषये अपि पृष्टः।

सः अवदत् यत्, "निर्वाचनपरिणामाः प्रतिबिम्बयन्ति यत् एतादृशी (हिन्दुत्वस्य) ब्राण्ड् राजनीतिः किञ्चित्पर्यन्तं विफलतां प्राप्तवती अस्ति।"

अर्थशास्त्री उक्तवान् यत् देशे बेरोजगारीयाः पृष्ठतः मुख्यं कारकं शिक्षा-स्वास्थ्यक्षेत्रयोः उपेक्षा एव अस्ति।

सः अवदत् यत् 'नवीनशिक्षानीतिः, २०२०' इत्यत्र किमपि अद्वितीयं न प्राप्नोमि।

नूतनशिक्षानीतौ बहु नवीनता नास्ति इति सः अपि अवदत् ।