मङ्गलूरु (कर्नाटक) [भारत], कर्नाटकस्य उपमुख्यमन्त्री डी.के.शिवकुमारः मंगलवासरे केन्द्रीयमन्त्री एच्.डी.

मङ्गलूरुनगरस्य बाजपेविमानस्थानके कुक्के सुब्रह्मण्यस्वामीमन्दिरस्य भ्रमणकाले पत्रकारैः सह वदन् "कुमारस्वामी इत्यस्मात् बहुपूर्वं मया चन्नापत्तनं दृष्टम्। सः मम १० वर्षाणाम् अनन्तरं राजनीतिषु आगतः। अहं रामनगरमण्डलस्य अस्मि तथा च अहं चन्नापत्तनं तस्मात् अधिकं जानामि। " " .

"मया १९८५ तमे वर्षे तस्य पितुः एच् डी देवेगौडा इत्यस्य विरुद्धं निर्वाचनं कृतम्। सः १९९५ तमे वर्षे लोकसभानिर्वाचनं कृतवान्। जनानां मतं यत् निर्वाचनक्षेत्रस्य प्रतिनिधित्वं कुर्वन्तः बृहत्नेतारः अपि निर्वाचनक्षेत्रे कोऽपि विकासः न अभवत्। अहं निर्वाचनक्षेत्रे आगतः निर्वाचनक्षेत्रं पुनः अत्र जनानां सेवां कर्तुं" इति सः अवदत्।

"मम भ्राता डी के सुरेशः चन्नापट्टना उपनिर्वाचनं कर्तुं उत्सुकः नास्ति किन्तु सः दलस्य कृते योगदानं दातुम् इच्छति। लोकसभानिर्वाचने निर्वाचनक्षेत्रस्य जनाः अस्मान् ८५,००० मतं दत्तवन्तः, अतः अस्माभिः ऋणं परिशोधितव्यम्" इति सः अपि अवदत्।

अतिरिक्त-डीसीएम-माङ्गल्याः विषये पृष्टः सः अवदत् यत्, "माध्यमाः प्रतिदिनं एतस्मात् वार्ताम् निर्मान्ति। दलः एतेषां प्रश्नानाम् उत्तरं दास्यति। एतत् प्रश्नं एआइसीसी-अध्यक्षं मल्लिकार्जुन-खर्गे अथवा सुरजेवाला, कर्नाटक-प्रभारी एआईसीसी-महासचिवं वा सुर्जेवाला इत्यस्मै वा पृच्छतु मुख्यमन्त्री।"

राजनैतिकप्रतिशोधस्य कारणेन राज्यसर्वकारेण बेलारीनगरे खननस्य अनुमतिः अङ्गीकृता इति कुमारस्वामी इत्यस्य वचनस्य विषये पृष्टः सः अवदत् यत् "अहं खननस्य विषये किमपि न जानामि, तस्य विषये अधिकं ज्ञानं भवेत्" इति।

कुक्के सुब्रह्मण्यस्वामीमन्दिरस्य भ्रमणस्य विषये पृष्टः सः अवदत् यत् वयं हिन्दुपरिवारः स्मः, अस्माकं मन्दिरस्य भ्रमणस्य योजना चिरकालात् आसीत् अतः वयम् अत्र स्मः।

कुक्के विकासप्राधिकरणस्य स्थापनायाः विषये सः अवदत् यत्, "प्रस्तावः मम समीपम् आगतः, मन्त्रिमण्डलस्य सभायां गृहीतः भविष्यति" इति ।

प्रज्वालरेवन्ना यौनशोषणप्रकरणे प्रीतमगौडाविरुद्धस्य प्राथमिकीविषये वदन् सः अवदत् यत्, "तस्य विषये मम किमपि सूचना नास्ति" इति।

कुक्के सुब्रह्मण्ये भक्तानां कृते चिकित्सालयानाम् अभावस्य विषये एकस्य संवाददातुः प्रश्नस्य उत्तरं दत्त्वा सः अवदत् यत्, "एतत् प्रश्नं भाजपायाः कृते पृच्छन्तु। जनाः तेभ्यः मतदानं कुर्वन्ति परन्तु तेषां कृते किमपि न कृतम्। एतत् स्वास्थ्यमन्त्री दिनेशगुण्डु इत्यनेन सह गृहीतं भविष्यति।" रावः" इति ।

वनभूमिषु निवसतां जनानां स्वामित्वाधिकारं निर्गन्तुं उल्लेख्य सः अवदत् यत्, "जनाः पुस्तिकासु वनभूमिषु निवसन्ति, कृषिं च कुर्वन्ति। काङ्ग्रेससर्वकारः तान् न बाधयिष्यति। कोऽपि निष्कासितः न भविष्यति।

दुग्धस्य मूल्यवृद्धेः विषये पृष्टः सः अवदत् यत् "जलस्य मूल्यं इदानीं २५ रुप्यकाणि जातम्। कृषकाः दुग्धस्य मूल्यं बहु न्यूनं प्राप्नुवन्ति तथा च ते मूल्यवृद्धेः आग्रहं कुर्वन्तः आसन्। दुग्धकृषेः व्ययः महतीं वर्धितः अस्ति तथा च कृषकाः अपि वर्धिताः।" किञ्चित्कालं यावत् एतत् आग्रहं कृत्वा अतः मूल्यानि वर्धितानि सन्ति” इति ।

"राज्यस्य तस्य जनानां च हिताय, सुवृष्ट्यर्थं च मया भगवतः सुब्रह्मण्यस्य आशीर्वादः याचितः। तमिलनाडु-नगरे जलस्य आग्रहः कृतः अस्ति। आशासे यत् अस्माकं कृते उत्तमवृष्टिः प्राप्यते, अस्माकं जलबन्धाः च शीघ्रं पूरिताः भवन्ति" इति सः अवलोकितवान्।