वाशिंगटन, भारतस्य चन्द्रयान-3 मिशन-दलस्य कृते अन्तरिक्ष-अन्वेषणस्य कृते th प्रतिष्ठित-2024 John L. ’Jack’ Swigert Jr. Award i recognition of it raising the bar for Space exploration i सम्मानितः अस्ति।

सोमवासरे कोलोराडोनगरे वार्षिकस्य अन्तरिक्षसंगोष्ठ्याः उद्घाटनसमारोहस्य समये भारतीयअन्तरिक्षसंशोधनसङ्गठनस्य (ISRO) पक्षतः ह्यूस्टन्नगरे भारतस्य महावाणिज्यदूतेन डी सी मंजुनाथेन एषः पुरस्कारः प्राप्तः।

चन्द्रस्य दक्षिणध्रुवे अवतरितस्य प्रथमं राष्ट्रत्वेन इस्रो-द्वारा विकसितं मिसिओ चन्द्रयान-३ मानवतायाः अन्तरिक्ष-अन्वेषण-आकांक्षान् अवगमनाय सहकार्याय च ने-उर्वरक्षेत्रेषु विस्तारयति इति अन्तरिक्ष-प्रतिष्ठानेन प्रेस-विज्ञप्तौ उक्तम् |.

“अन्तरिक्षक्षेत्रे भारतस्य नेतृत्वं विश्वस्य कृते प्रेरणादायकम् अस्ति” इति स्पेस फाउण्डेशनस्य मुख्याधिकारी हीदर प्रिंगल् जनवरीमासे पुरस्कारस्य घोषणां कृत्वा विज्ञप्तौ अवदत् ।

“समग्रचन्द्रयान-३-दलस्य अग्रणीकार्यं पुनः अन्तरिक्ष-अन्वेषणार्थं बा उत्थापितवान्, तेषां विलक्षणं चन्द्र-अवरोहणं च अस्माकं सर्वेषां कृते आदर्शम् अस्ति अभिनन्दनम् अपि च भवन्तः अग्रे किं कुर्वन्ति इति द्रष्टुं वयं प्रतीक्षां कर्तुं न शक्नुमः!” उवाच ।

अन्तरिक्ष अन्वेषणस्य कृते जॉन एल “जैक” स्विगेर्ट जूनियर पुरस्कारः अन्तरिक्ष अन्वेषणस्य आविष्कारस्य च क्षेत्रे कम्पनी, अन्तरिक्ष एजेन्सी, अथवा संघः o संस्थाभिः असाधारणसाधनानां मान्यतां ददाति

पुरस्कारः अन्तरिक्षप्रतिष्ठानस्य निर्माणार्थं प्रेरणासु अन्यतमस्य अन्तरिक्षयात्री जॉन् एल “जैक” स्विगेर्ट जूनियरस्य स्मृतिं सम्मानयति। कोलोराडो-नगरस्य एकः स्विगेर्ट् अमेरिकी-नौसेनायाः सेवानिवृत्त-कप्तान-जेम्स् ए.लवेल्-जूनियर-फ्रेड्-हैस्-इत्यनेन सह पौराणिक-अपोलो-१३ चन्द्र-अभियानस्य सेवां कृतवान्, यत् चन्द्रं प्रति गन्तुं मार्गे आक्सीजन-टङ्कस्य पेरिलो-विच्छेदस्य अनन्तरं गर्भपातः अभवत् इति विज्ञप्तौ उक्तम्

विश्वस्य जनाः पश्यन्ति स्म यत् नासा-संस्था प्रचण्डान् विषमतान् अतिक्रम्य चालकदलं सुरक्षिततया पृथिव्यां प्रत्यागच्छति स्म । तस्मिन् सिद्धिभावनायाम् अन्तरिक्षप्रतिष्ठानेन प्रतिवर्षं अन्तरिक्षसंगोष्ठ्यां जैक् स्विगरपुरस्कारः प्रदत्तः भवति ।

अगस्तमासे भारतेन इतिहासः रचितः यतः तस्य चन्द्रमिशनं चन्द्रयान-३ पृथिव्याः एकमात्रस्य प्राकृतिकस्य उपग्रहस्य अचिन्त्यदक्षिणध्रुवे अवतरितुं प्रथमाः अभवन्

लैण्डर् (विक्रम) रोवर (प्रज्ञान्) च समाविष्टं भारतस्य मून मिस्सिओ चन्द्रयान-३ अगस्तमासस्य २३ दिनाङ्के सायं ६.०४ वादने चन्द्रस्य दक्षिणध्रुवे अवतरत्

एतेन स्पर्शविक्षेपेण भारतं अमेरिका, चीन, th erstwhile सोवियतसङ्घस्य पश्चात् चन्द्रपृष्ठे मृदु-अवरोहणस्य th प्रौद्योगिकीयां निपुणतां प्राप्तवान् चतुर्थः देशः अभवत्