अमरावती (आन्ध्रप्रदेश), वाईएसआर कांग्रेस पार्टी प्रमुख वाई एस जगन मोहन रेड्डी o मंगलवार को आरोप लगाया कि टीडीपी सुप्रीमो एन चंद्रबाबू नायडु ने भाजपा स्टेट अध्यक्ष डी पुरंदेश्वरी सहित कल्याणकारी योजनाओं के वितरण i आंध्र प्रदेश में स्थगित कर रहे हैं।



सः पूर्वगोदावरीमण्डलस्य राजनगरम् इत्यत्र स्वस्य निर्वाचनप्रचारस्य भागरूपेण पब्लि-समागमस्य समये एतत् आरोपं कृतवान् ।



"ते निर्वाचनआयोगे दबावं ददति यत् राज्यस्य प्रचलति कल्याणकारीयोजनासु अन्येषु च लिक् पेन्शनं निवेशसहायता च प्रत्यक्षलाभस्थानांतरणं (डीबीटी) वित्तीयसहायतां स्थगयति" इति सः पब्लि-समागमं सम्बोधयन् अवदत्।



नायडु रेड्डी इत्यनेन आयोजितस्य ‘नाटकस्य’ साक्षिणः जनाः दृश्यन्ते इति अवलोक्य अवलोकितवान् यत् विपक्षनेता कथिततया दिल्ली-आधारित-गठबन्धन-साझेदारस्य (भाजपा) उपयोगं कृत्वा जनानां उपरि दुःखं प्रदातुं प्रमुख-विवादं प्रेरयति।



ये जनाः विगतपञ्चवर्षेभ्यः स्वद्वारे कल्याणकारीपेन्शनं प्राप्नुवन्ति स्म, ते इदानीं तानि संग्रहणार्थं स्तम्भात् पदं यावत् धावितुं बाध्यन्ते इति सः आरोपितवान्।



एतान् कष्टान् विचार्य सीएम वृद्धान् पेन्शनसेवानां पुनर्स्थापनार्थं पुनः सत्तां आनेतुं मतदानं कुर्वन् द्विगुणं जोशेन प्रतिक्रियां दातुं पृष्टवान्।



एतेषां साजिशानां पृष्ठतः टीडीपी-प्रमुखः अस्ति इति दावान् कुर्वन् वाईएसआरसीपी-प्रमुखः अवदत् यत् एतत् लोकतन्त्रे नूतनं न्यूनं चिह्नयति।

अपि च, रेड्डी इत्यनेन प्रतिपादितं यत् वाईएसआरसीपी जूनमासस्य ४ दिनाङ्के पुनः सत्तां प्राप्स्यति तथा च एकस्य क्षुद्रस्य अन्तः सर्वाणि कल्याणकारीयोजनानि वितरणं शीघ्रं करिष्यति।



आन्ध्रप्रदेशे टीडीपी, भाजपा, जनसेना च एनडीए-सङ्घस्य भागाः सन्ति ।



थ राज्ये १७५ विधानसभाक्षेत्राणां २५ लोकसभासीटानां च निर्वाचनं मे १३ दिनाङ्के निर्धारितम् अस्ति।