नवीदिल्ली [भारत], आन्ध्रप्रदेशस्य मुख्यमन्त्री चन्द्रबाबुनायडुः शुक्रवासरे राष्ट्रियराजधानीयां केन्द्रीयवित्तमन्त्री निर्मलासीतारमणेन सह मिलितवान् यत्र सम्भवतः दक्षिणराज्यस्य विकासस्य विविधपक्षेषु चर्चां कृतवन्तः।

२०२४-२५ तमस्य वर्षस्य केन्द्रसर्वकारस्य बहुप्रतीक्षितस्य पूर्णबजटस्य पुरतः एषा सभा आगता। अस्मिन् मासे अन्ते बजटं प्रस्तुतं भवितुं शक्यते।

नायडुनगरस्य तेलुगुदेशमपक्षस्य त्रयः केन्द्रीयमन्त्रिणः ये पीएम मोदीनेतृत्वेन मन्त्रिमण्डले सम्मिलिताः आसन् -- राममोहननायडुकिञ्जरापुः, चन्द्रसेखरपेम्मासानी, भूपतिराजुश्रीनिवासवर्मा, ते अपि सीतारमणेन सह आन्ध्रस्य सीएम-समागमे उपस्थिताः आसन्।

दिल्लीयात्रायां नायडुः पूर्वं प्रधानमन्त्रिमण्डलस्य नरेन्द्रमोदीं सप्तमन्त्रिमण्डलमन्त्रिणश्च -- अमितशाहः, नितिनगडकरी, पीयूषगोयलः, शिवराजसिंहचौहानः, मनोहरलालः, हरदीपसिंहपुरी च सम्पर्कं कृतवान् आसीत् सः तत्तत्मन्त्रालयसम्बद्धान् बहुविधविषयान् स्वेन मिलितानां केन्द्रीयमन्त्रिणां सूचनां प्रति आनयत् ।

नायडुः केन्द्रसर्वकारस्य समये हस्तक्षेपस्य कार्यवाहीयाश्च प्रभावीरूपेण समन्वयं कर्तुं तन्त्राणां विषये अपि विचारं कृतवान् ।

आन्ध्रस्य मुख्यमन्त्री पीएम मोदी इत्यनेन सह मिलनकाले प्रकाशितवान् यत् आन्ध्रप्रदेशः २०१४ तमस्य वर्षस्य अवैज्ञानिकं, अन्यायपूर्णं, अन्यायपूर्णं च द्विविभाजनं इति उक्तस्य प्रतिक्रियाभिः सह निरन्तरं ग्रस्तः अस्ति।

नायडुः पीएम मोदी इत्यनेन सह मिलित्वा स्वस्य एक्स-समयरेखायां लिखितवान् यत्, तस्य नेतृत्वे अस्माकं राज्यं पुनः राज्येषु शक्तिकेन्द्ररूपेण उद्भवति इति मम विश्वासः अस्ति।

तदतिरिक्तं पूर्वप्रशासनस्य "दुर्भावना, भ्रष्टाचारः, दुर्शासनं च" इति चिह्नितं "दुष्टशासनं" राज्यस्य कृते द्विविभाजनस्य अपेक्षया आघातं कृतवान् इति सः अवदत्, यथा प्रेस-टिप्पण्यां

सः प्रधानमन्त्रीं अवदत् यत् आन्ध्रप्रदेशस्य वित्तस्थितिः महतीं क्षीणतां प्राप्तवती अस्ति।

वेतनं, पेन्शनं, ऋणसेवा च सहितं प्रतिबद्धव्ययः राज्यस्य राजस्वप्राप्तिभ्यः अधिकं भवति, येन उत्पादकपुञ्जनिवेशार्थं राजकोषीयस्थानं न त्यजति इति सः अजोडत्।

सः केन्द्रसर्वकारात् वित्तीयहस्तग्रहणं याचितवान्, यत्र अल्पकालीनरूपेण राज्यवित्तस्य कृते, मार्की पोलावरमराष्ट्रीयसिञ्चनपरियोजनायाः आरम्भः, राजधानीनगरस्य अमरावतीनगरस्य सर्वकारीयसङ्कुलस्य, ट्रंकमूलसंरचनायाः च समाप्त्यर्थं समर्थनं, आन्ध्रस्य पिछड़ाक्षेत्राणां समर्थनं च आसीत् प्रदेशः बुण्डेलखण्डपैकेजस्य पङ्क्तौ, तथा च दुग्गीराजुपट्टनमबन्दरस्य विकासाय समर्थनम्।

केन्द्रीयगृहमन्त्री अमितशाहेन सह मिलनकाले नायडुः तस्मै अनुरोधं कृतवान् यत् सः भूव्ययरूपेण ३८५ कोटिरूप्यकाणि मुक्तं करोतु, ग्रेहाउण्ड्स् प्रशिक्षणकेन्द्रस्य स्थापनार्थम्; तथा परिचालनव्ययस्य प्रति २७.५४ कोटिरूप्यकाणि; आन्ध्रप्रदेश पुनर्गठन अधिनियम २०१४ के अन्तर्गत सम्पत्तिविभाजनम् ।

सः शाहेन आन्ध्रप्रदेशस्य IPS संवर्गसमीक्षायाः समीक्षां कर्तुं अनुरोधं कृतवान्, यस्याः प्रतिपादनं २०१५ तः लम्बितम् अस्ति।कार्यकर्तृसमीक्षायाः वर्तमानशक्तिः ७९ तः ११७ यावत् वर्धयितुं शक्यते।अनुरोधः कृतः यत् आन्ध्रप्रदेशपुलिसस्य IPS संवर्गसमीक्षायाः समयः निर्धारितः भवितुम् अर्हति एकः प्रारम्भिकः तिथिः ।

नितिनगडकरी इत्यनेन सह मिलने सः हैदराबादतः विजयवाडापर्यन्तं विद्यमानस्य राजमार्गस्य ६/८-लाइनिंग् इत्यस्य अनुरोधं कृतवान्; हैदराबादतः अमरावतीपर्यन्तं ग्रीनफील्ड् द्रुतगतिराजमार्गस्य विकासः; विजयवाडा पूर्वी बाईपासः यः विजयवाडानगरस्य अन्तः यातायातस्य अपि निवारणं करिष्यति; तथा मुलापेटा (भवनपाडु) तः विशाखापत्तनम् पर्यन्तं ४ लेन ग्रीनफील्ड तटीय राजमार्गः ।

पीयूष गोयल इत्यनेन सह एकस्याः बैठक्याः समये ४ औद्योगिकनोड् (वीसीआईसी गलियारे ३, सीबीआईसी गलियारे १ च) पहिचानाय आवश्यकबाह्यसंरचना - यथा औद्योगिकजलं, विद्युत्, रेलमार्गः, मार्गसंपर्कः च - प्रदातुं अनुदानरूपेण आर्थिकसहायता राज्यस्य अन्तः अन्विष्यमाणः आसीत् ।

आन्ध्रस्य सीएम शिवराजसिंहचौहान इत्यस्मात् एकीकृतं जलपार्कं याचितवान्, उद्यानकृषकाणां कृते अनुदानं वर्धयितुं नीतिं कल्पयितुं प्रयतितवान्।

सः हरदीपसिंहपुरी इत्यस्मै राज्ये शोधनालयस्य स्थापनायै बीपीसीएल-संस्थायाः अनुरोधं कर्तुं पृष्टवान् ।

"माननीयवित्तमन्त्रीणां पूर्णबजटसम्बोधने आन्ध्रप्रदेशराज्ये शोधनालयस्य स्थापनायाः प्रति घोषणा देशस्य शोधनालयस्य क्षमतां वर्धयितुं देशस्य यात्रायां शुभसूचना भविष्यति २०४७ तमे वर्षे स्वातन्त्र्यस्य शताब्दीपर्यन्तं विकसितसत्तारूपेण परिणतुं महत्त्वाकांक्षी दृष्टिः" इति अन्यस्मिन् प्रेस-टिप्पण्यां उक्तम् ।

तदतिरिक्तं १६ तमे वित्तआयोगस्य अध्यक्षेन अरविन्दपनागरिया इत्यनेन सह सीएम इत्यस्य फलदायी समागमः अपि अभवत् ।