सः अवदत् यत् सः सिङ्गापुर-सर्वकारेण सह वार्तालापं कर्तुं प्रवृत्तः भविष्यति, यः गुरुयोजनां सज्जीकृतवान्, तथा च सिङ्गापुर-कम्पनीनां संघेन सह, यः पूर्वस्य टीडीपी-शासनस्य समये अमरावती-राजधानी-नगर-स्टार्टअप-परियोजनाय सम्झौतां कृतवान् परन्तु ततः, उद्यमः रद्दः अभवत् | पूर्वस्य वाईएसआरसीपी सर्वकारेण।

पूर्वदृष्टिकोणदस्तावेजस्य गुरुयोजनायाः च अनुसारं राज्यराजधानीनिर्माणार्थं आव्हानानि कानूनीबाधाः च अतिक्रम्य तस्य सर्वकारः जनानां अपेक्षां पूरयिष्यति इति प्रतिपादयन् सः तु नूतनविचारानाम् उन्नतसंस्करणानाञ्च कृते मुक्तः इति अवदत्।

मुख्यमन्त्री अमरावतीविषये श्वेतपत्रं प्रकाशयित्वा मीडियाव्यक्तिभिः सह वार्तालापं कुर्वन् आसीत्, यस्याः आधारशिला २०१६ तमे वर्षे मुख्यमन्त्री आसीत्सः स्वस्य पूर्ववर्ती Y.S. जगनमोहन रेड्डी, यः २०१९ तमे वर्षे सत्तां प्राप्य अमरावती-नगरस्य निर्माणं स्थगितवान्, राज्यस्य त्रीणां राजधानीनां विचारं मूटयन् ।

"एषः एकः व्यक्तिः आगामिनां पीढीनां भविष्यं नाशयति इति प्रकरणम् अस्ति। अस्माभिः आत्मनिरीक्षणस्य आवश्यकता अस्ति यत् एतादृशाः व्यक्तिः सार्वजनिककार्यालयं धारयितव्यं वा" इति सः अवदत्, पूर्वसर्वकारस्य नीतीनां फलस्वरूपं निवेशकानां विश्वासः नष्टः अभवत्, आन्ध्रदेशः च नष्टः अभवत् प्रदेशस्य ब्राण्ड्-प्रतिबिम्बस्य क्षतिः अभवत् ।

"उदाहरणार्थं सिङ्गापुरसर्वकारः। मया तेषां सह वार्तालापः करणीयः। ते आगच्छन्ति वा न वा। तेषां स्वकीयः अनुभवः अस्ति। अस्माकं कृते तेषां धनहानिः न करणीयम्। तेषां कृते एतादृशाः देशाः राज्याः च शतशः सन्ति।" ," इति सः अवदत् ।नायडुः अवदत् यत् निवेशकानां भविष्यस्य विषये आशङ्का भवितुम् अर्हति यतः विगतपञ्चवर्षेषु विनाशस्य उत्तरदायी पुरुषः अद्यापि राजनीतिषु एव अस्ति। "तेषां मनसि किमर्थं जोखिमः कर्तव्यः इति अनुभवन्ति। ते वदन्ति यत् भवतः उत्तमः अभिलेखः अस्ति किन्तु श्वः किम्? भवन्तः कथं आश्वासनं दातुं शक्नुवन्ति" इति सः अवदत्।

टीडीपी-प्रमुखः अवदत् यत् जनानां चिन्तनस्य आवश्यकता वर्तते यत् एतादृशः व्यक्तिः राजनीतिषु स्थातुं योग्यः अस्ति वा इति। अस्य राज्यस्य पञ्चकोटिजनानाम् भविष्याय अहं वदामि इति सः अवदत्।

केन्द्रे भाजपा-नेतृत्वेन एनडीए-सर्वकारे टीडीपी भागीदारः मुख्यमन्त्री अमरावतीयां कार्याणि पुनः आरभ्य सर्वान् अवसरान् उपयुज्य केन्द्रस्य साहाय्यम् अपि गृह्णामि इति अवदत्। सः व्यक्तिभिः, कम्पनीभिः, संस्थाभिः च सहितैः सर्वैः निवेशकैः सह वार्तालापं करिष्यति इति उक्तवान् तथा च राज्यस्य प्रतिबिम्बं वर्धयति, जनानां विश्वासं च वर्धयति इति विश्वस्तरीयं राजधानी निर्मातुं स्वस्य दृष्टिः पुनः उक्तवान्।अस्माभिः निर्माणक्रियाकलापस्य पुनः आरम्भः, निवेशकानां विश्वासः पुनः स्थापयितुं, ब्राण्ड्-प्रतिबिम्बस्य पुनर्निर्माणं, अर्थव्यवस्थायाः पुनरुत्थानं च आवश्यकम् इति सः अवदत् । मुख्यमन्त्री उक्तवान् यत् यदि २०१९ तः २०२४ पर्यन्तं मूलयोजना कार्यान्विता स्यात् तर्हि राज्यस्य कृते विश्वस्तरीयराजधानी स्थापिता स्यात्, राजधानीयां ५०,००० तः १,००,००० यावत् जनाः निवसन्ति स्म, सप्तलक्षं कार्यस्थानानि सृज्यन्ते स्म निर्माणकाले तथा सकलराष्ट्रीयउत्पादस्य मध्ये २ लक्षकोटिरूप्यकाणि योजिताः स्यात्। प्रतिवर्षं १५ प्रतिशतं वृद्ध्या राज्यकरद्वारा १०,००० कोटिरूप्यकाणां आयः स्यात् इति सः अजोडत्।

राज्ये सर्वत्र सम्पत्तिमूल्यानां, धनसृजनस्य च वृद्धिः स्यात् ।

नायडुः आरोपं कृतवान् यत् पूर्वसर्वकारेण व्यवस्थितरूपेण अमरावतीं दुर्बलं कृत्वा नाशः कृतः । १,१९७.३० एकरस्य भू-अधिग्रहणस्य अधिसूचना निष्कासिता, २,९०३ कृषकाणां वार्षिकी-शुल्कं स्थगितम्, ४,४२२ परिवारानां कृते पेन्शनं स्थगितम्, एपीसीआरडीए-संस्थायाः ४८५.३२ कोटिरूप्यकाणां बजटं च समाप्तम्अमरावती सरकारी परिसरस्य (AGC) Norman+ Foster इत्यस्य मास्टर आर्किटेक्टस्य अनुबन्धः रद्दः अभवत्। ३५,५८३.५ कोटिरूप्यकाणां शेषकार्याणां मध्ये सिविलकार्यं ३,००० कोटिरूप्यकाणि यावत् सीमितं कर्तुं आदेशः दत्तः, यदा तु वाईएसआरसीपी-सर्वकारेण विश्वबैङ्कं प्रति शिकायत, ३० कोटिडॉलर्-वित्तपोषणं च केन्द्रस्य १,००० कोटिरूप्यकाणां अनुदानं च स्थगितम् सः उल्लेखितवान् यत् १३० भूमिविनियोगितानां मध्ये १२२ जनानां विश्वासः नष्टः अभवत्, येषां अधिकतया शिक्षा, स्वास्थ्यं, आतिथ्यं च इत्यादिषु विभिन्नक्षेत्रेषु शीर्षस्थाः संस्थाः सन्ति।

सः अवदत् यत् व्यवस्थितविनाशस्य कारणेन भवनानि असमाप्ताः एव अभवन्, मार्गाः अपि क्षतिग्रस्ताः अभवन्। अमरावती-बन्धकानां ऋण-मूल्याङ्कनं नकारात्मकरूपेण प्रभावितम् अभवत् ।

"आन्ध्रप्रदेशस्य जनानां गौरवः आत्मसम्मानः च भग्नः अभवत्। सम्पत्तिमूल्यानां तीव्रः अवनतिः अभवत्। धनजननं न अभवत्। एतेन नूतनानां रोजगारसृजनस्य स्थगितत्वेन राज्यात् अन्यराज्येषु जनानां प्रवासः अभवत्। तत्र एकः... अनिश्चिततायाः कारणेन व्यवसायाः बहिः गतवन्तः इति कारणेन विद्यमानकार्यस्य हानिः” इति नायडुः अवदत्।तत्र व्ययवृद्धिः, संरचनायाः क्षतिः, पुरुषाणां यन्त्राणां च विनियोजनस्य व्ययः, श्रमिककार्यकर्तृणां कृते कार्याणां हानिः, अपूर्णकार्येषु निधिः ताडितः, राजस्वस्य हानिः (GST & income tax), सामग्रीचोरी तथा च सम्भाव्यदुर्- तत्त्वानां दीर्घकालं यावत् संपर्कात् संरचनात्मकस्थिरतायाः उपरि प्रभावः।

सः स्मरणं कृतवान् यत् राज्यसर्वकारेण के.सी. शिवरामकृष्णनसमितिः तथा च अमरावतीं राज्यराजधानीरूपेण चयनार्थं विभिन्नानां हितधारकाणां मतम्। २०१४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य ३ दिनाङ्के अमरावतीं राज्यराजधानीरूपेण स्थापनार्थं सभायाः प्रस्तावः पारितः । एतत् केन्द्रे स्थितम् आसीत्, तस्य योजना आसीत्, निवासयोग्यं नगरं, स्ववित्तपोषितं परियोजना, विकासस्य इञ्जिनं च ।

नायडु इत्यनेन दावितं यत् विश्वस्य बृहत्तमः भूमिसङ्ग्रहस्य अभ्यासः अमरावती कृते गृहीतः यतः २९,९६६ कृषकाः स्वेच्छया ३४,४०० एकर् भूमिं दातुं अग्रे आगतवन्तः। कृषकैः एपीसीआरडीए च एकः बाध्यकारी सम्झौता कृता आसीत् यस्य अन्तर्गतं कृषकाणां कृते शुष्कभूमिः प्रति एकरं ३०,००० रुप्यकाणां, आर्द्रभूमिस्य कृते प्रति एकरं ५०,००० रुप्यकाणां दरेन १० वर्षाणां कृते वार्षिकी प्रतिज्ञा कृता आसीत्, यदा तु वार्षिकवृद्धेः प्रावधानम् आसीत् शुष्कभूमिं प्रति एकरं ३००० रुप्यकाणि आर्द्रभूमिं प्रति एकरं ५००० रूप्यकाणि च ।प्रत्येकं एकरस्य कृते कृषकाणां कृते शुष्कभूमिः कृते १,००० वर्गगजस्य (आवासीयस्य) २५० वर्गगजस्य (व्यावसायिकस्य) च, आर्द्रभूमिस्य कृते १,००० वर्गगजस्य (निवासीयस्य) प्लस् ४५० वर्गगजस्य (व्यावसायिकस्य) प्रत्यागन्तुं योग्यं भूखण्डं दत्तम् नायडुः अपि उल्लेखितवान् यत् प्रथमस्तरस्य द्वितीयस्तरस्य च आधारभूतसंरचनायाः अमरावतीसरकारीसङ्कुलं च सहितस्य कुलपरियोजनायाः व्ययः ५१,६८७ कोटिरूप्यकाणि आसीत् । ४१,१७०.७८ कोटिरूप्यकाणां मूल्यस्य निविदाः आहूताः येषु सर्वाणि कार्याणि ग्राउण्ड् कृत्वा ४,३१८.६७ कोटिरूप्यकाणि भुक्तानि। अद्यपर्यन्तं १,२६८.८१ कोटिरूप्यकाणि दातव्यानि इति श्वेतपत्रे उक्तम्।