अभिनेता एकस्य गतयुगस्य उदाहरणानि उद्धृतवान् यदा वीएचएस-दूरदर्शनयोः समये चलच्चित्र-उद्योगः विलिप्तः आसीत् किन्तु ततः सः भयानकं पुनरागमनं कृतवान् यत्र चलच्चित्रं १०० कोटिरूप्यकाणि अर्जितवान् अन्ते च अधुना १००० कोटिरूप्यकाणां दृष्टिः अस्ति, उदाहरणं सद्यः एव प्रदर्शितम् अस्ति 'कलकी २८९८ ई.'.

'उद्योग' इत्यस्मिन् राकेशरमनस्य भूमिकां निबन्धयन् चङ्की अवदत् यत् - "१९८७ तमे वर्षे यदा वीएचएस सनसनीभूता अभवत् तदा बहुजनाः भविष्यवाणीं कृतवन्तः यत् चलच्चित्र-उद्योगः निरुद्धः भविष्यति यतोहि सर्वे विडियो-कैसेट्-दर्शनं प्रति परिवर्तयिष्यन्ति । परन्तु, क्रमेण, उद्योगः केवलं बृहत्तरः अभवत् ततः दूरदर्शनं आगतं, ते च अवदन् यत् जनाः केवलं गृहे एव टीवी-चैनल-दर्शनं करिष्यन्ति | मञ्चेषु, ते च समाप्तम् इति अवदन्” इति ।

सः अपि अवदत् यत् – “किन्तु ‘बाहुबली’, ‘पथान’, ‘जवान’, ‘वार’, इत्यादयः बहवः ब्लॉकबस्टर-चलच्चित्राः तान् गलत् इति सिद्धवन्तः, कथं च । उद्योगस्य विस्तारः, सुधारः, महत्त्वपूर्णः विकासः च अभवत् । अस्माकं उद्योगस्य एकं महत्तमं बलं अस्ति यत् वयं प्रेक्षकाणां मध्ये प्रतिध्वनितुं स्वस्य पुनराविष्कारं निरन्तरं कुर्मः, येषां प्राधान्यानि कालान्तरेण परिवर्तन्ते एव” इति

‘उद्योगः’ प्राइम विडियो इत्यत्र स्ट्रीम कर्तुं उपलभ्यते।