जगुआर लैण्ड-रोवर कोरिया, फोक्सवैगन ग्रौ कोरिया च सहिताः चत्वारि कम्पनयः स्वेच्छया ११ भिन्नमाडलस्य ७,७८३ यूनिट् पुनः आह्वयन्ति इति भूमि, आधारभूतसंरचना, परिवहनमन्त्रालयः च विज्ञप्तौ उक्तवान्।

येषु समस्यासु पुनः आह्वानं प्रेरितम्, तेषु th निकासगैसपुनःसञ्चारकपाटशक्ति-एकके निर्माणदोषः अन्तर्भवति, यत् चालनकाले इञ्जिनस्य स्थगिततां जनयितुं शक्नोति, पञ्च-विभिन्न-हुण्डाई-माडलस्य ४,११८ यूनिट्-मध्ये तथा किआ-माडलस्य २,६६८ यूनिट्-मध्ये इति योन्हाप्-समाचार-संस्थायाः सूचना अस्ति

अन्यत् समस्या आसीत् यत् नूतनं Rang Rover Sport P360 सहितं द्वयोः भिन्नयोः जगुआर-लैण्ड-रोवर-माडलयोः पृष्ठदक्षिणप्रकाश-यन्त्रस्य i 329 यूनिट्-इत्यस्य दुर्बल-निश्चयः आसीत्

अपि च, फोक्सवैगनस्य Touareg 3 3.0 TDI मॉडलस्य 623 यूनिट् वाहनानां मोबाईल एप्लिकेशनस्य सॉफ्टवेयरदोषस्य कारणेन सुधारात्मककार्याणां अधीनाः आसन्, whic दूरस्थस्वचालितपार्किङ्गस्य समये वाहनस्य विकारं जनयितुं शक्नोति।