चण्डीगढ [भारत], चण्डीगढस्य केन्द्रीयक्षेत्रे खाद्य-आपूर्ति-उपभोक्तृ-कार्याणि तथा कानूनी मापन-विभागस्य कानूनी मापन-विभागः व्यापारे वाणिज्ये च सम्यक् तौलन-मापन-यन्त्राणां उपयोगस्य नियमने संलग्नः अस्ति, यत् तत् सटीकं भारं सुनिश्चितं करोति , कस्यापि वस्तुनः मापनं संख्या च कस्मैचित् ग्राहकाय यथा अनुबन्धितं, तस्य भुक्तं वा प्रदत्तं भवति।

एतेन पैकेज्ड्-वस्तूनाम् विषये अनिवार्यघोषणा सुनिश्चित्य उपभोक्तृहितस्य रक्षणं भवति ।

खाद्य-आपूर्ति-विभागस्य तथा उपभोक्तृ-कार्याणां कानूनी मापन-विभागस्य चण्डीगढ-केन्द्रीय-क्षेत्रस्य कानूनी मापन-विभागेन अद्यैव सम्पूर्णे चण्डीगढ-नगरे वाणिज्यिक-प्रतिष्ठानेषु जाँचः कृतः यत् व्यापारे वाणिज्ये च सम्यक् तौलन-मापन-यन्त्राणां उपयोगं नियन्त्रयितुं शक्यते तथा च ज्ञातं यत् केचन फर्माः पूर्व-पैक्ड्-वस्तूनाम् उपरि प्रदत्तानां घोषणानां स्वस्य एमआरपी-स्टिकरेण कवरं कुर्वन्ति, यत् पैकेज्ड्-वस्तूनाम् नियमानाम्, 2011 इत्यस्य उल्लङ्घनम् अस्ति

The Packaged Commodities Rules, 2011 इत्यस्य नियम 6 इत्यस्य अनुसारं प्रत्येकं पूर्व-पैकेज-वस्तौ निर्मातुः/पैकर/आयातकस्य सम्पूर्णं नाम पता च, पैकिंग/आयातस्य मासः वर्षं च, वस्तुनः सामान्यं वा सामान्यं वा नाम इत्यादीनि अनिवार्यघोषणानि भवेयुः , शुद्धसामग्री, इकाईविक्रयमूल्यं तथा संकुलस्य विक्रयमूल्यं (अधिकतमखुदरामूल्यं, सर्वेषां करसहितं), ग्राहकसेवासङ्ख्या यस्य व्यक्तिस्य अथवा कार्यालयस्य नाम, पता, दूरभाषसङ्ख्या यस्य सह उपभोक्तुः सन्दर्भे सम्पर्कः कर्तुं शक्यते शिकायतां आकारश्च, यदि प्रयोज्यम् अस्ति तर्हि तादृशेषु संकुलेषु मुद्रितं घोषणां च संकुलस्य सामग्रीं अनुरूपं भवति ।

विभागः आगामिदिनेषु The Packaged Commodities Rules, 2011 इत्यस्य उल्लङ्घनस्य व्यापकं जाँच-अभियानं आरभुं गच्छति।व्यापार-प्रतिष्ठानानां कृते एतेन अनुरोधः क्रियते यत् ते सुनिश्चितं कुर्वन्तु यत् नियमानाम् प्रावधानानाम् अक्षरशः, भावनायाः च अनुसरणं भवति।