वर्तमानमार्गदर्शिकासु हृदयचयापचयरोगाणां निवारणाय आहारस्य असंतृप्तवसासेवनं वर्धयितुं संतृप्तवसा न्यूनीकर्तुं च आह्वयन्ति, येषु हृदयघातः, आघातः, मधुमेहः, इन्सुलिनप्रतिरोधः च सन्ति

नेचर मेडिसिन् इत्यस्मिन् प्रकाशितेन नूतनेन अध्ययनेन ज्ञातं यत् असंतृप्तवसाभिः सह संतृप्तवसाभिः नियन्त्रित आहारप्रतिस्थापनं स्वास्थ्याय उत्तमं भवितुम् अर्हति तथा च हृदयचयापचयस्य जोखिमं न्यूनीकर्तुं शक्नोति।

अध्ययनार्थं दलस्य ११३ प्रतिभागिनः सम्मिलिताः आसन् ये द्वयोः समूहयोः विभक्ताः आसन् : एकः संतृप्तपशुवसायुक्तः आहारः सेवते स्म, अपरः समूहः असंतृप्तवनस्पति-आधारितवसायुक्तः आहारः आसीत्

एतेषां १६ सप्ताहान् यावत् अनुसरणं कृतम्, तेषां रक्तस्य नमूनानां विश्लेषणं लिपिडोमिक्स् अथवा रक्ते मेदः विश्लेषणस्य उपयोगेन कृतम् ।

एकः उच्चतरः बहु-लिपिड-अङ्कः (MLS) . स्वस्थवसायुक्तः आहारः हृदयरोगस्य ३२ प्रतिशतं न्यूनतया, द्वितीयप्रकारस्य मधुमेहस्य २६ प्रतिशतं न्यूनतया च सम्बद्धः इति ज्ञातम्

"अध्ययनं भूमध्यसागरीय आहार इत्यादिषु असंतृप्तवनस्पतिवसायुक्तस्य आहारस्य स्वास्थ्यलाभानां अधिकनिश्चयेन पुष्टिं करोति तथा च येषां कृते लक्षित आहारपरामर्शं प्रदातुं साहाय्यं कर्तुं शक्नोति येषां आहारस्य आदतौ परिवर्तनेन सर्वाधिकं लाभः भविष्यति" इति शोधनेता क्लेमेन्स् विटेन्बेचरः अवदत् स्वीडेन्देशस्य चाल्मर्स् प्रौद्योगिकीविश्वविद्यालये ।

अध्ययनेन एतदपि ज्ञातं यत् रक्ते आहारसम्बद्धं वसापरिवर्तनं समीचीनतया मापनं कर्तुं शक्यते तथा च हृदयरोगस्य, द्वितीयप्रकारस्य मधुमेहस्य च जोखिमेन सह प्रत्यक्षतया सम्बद्धं कर्तुं शक्यते। एतत् बायोमार्कर-निर्देशित-सटीक-पोषण-दृष्टिकोणेषु आहार-हस्तक्षेपाणां लक्ष्यीकरणाय, निरीक्षणाय च लिपिडोमिक्स-आधारित-अङ्कानां क्षमताम् अपि प्रकाशितवान्