नवीदिल्ली, ग्रेनुलेस् इण्डिया इत्यस्य प्रवर्तकानाम् एकः कृष्णप्रसादचिगुरुपतिः बुधवासरे खुलेबाजारलेनदेनद्वारा कम्पनीयाः ३.०९ प्रतिशतं भागं ३०४ कोटिरूप्यकाणां कृते न्यूनीकृतवान्।

एनएसई इत्यत्र उपलभ्यमानस्य ब्लॉकडील-आँकडानां अनुसारं कृष्णप्रसाचिगुरुपतिः ७५ लक्षं भागं अवतारितवान्, यस्य मूल्यं ३.०९ प्रतिशतं भागः i ग्रानुलेस् इण्डिया अस्ति

राष्ट्रीय-शेयर-विनिमयस्य (एनएसई) आँकडानुसारं, 405.08 रुप्यकाणां औसतमूल्येन शेयरानां निपटनं कृतम्, येन th सौदानां आकारः 303.81 कोटिरूप्यकाणि यावत् अभवत्

बुधवासरे नियामकदाखिलस्य अनुसारं ग्रेनुलेस् इण्डिया इत्यनेन उक्तं यत् सौदानां प्राथमिक उद्देश्यं व्यक्तिगतऋणं स्वच्छं कर्तुं, कम्पनीयां तस्य धारणायां विद्यमानं प्रतिज्ञां मुक्तं कर्तुं, लघुव्यक्तिगततरलतायाः निर्माणं च अस्ति।

"चिगुरुपतिः अग्रे कम्पनीं सूचितवान् यत् निकटभविष्यत्काले ग्रानुलेस् इण्डिया लिमिटेड् इत्यस्य हि शेयरहोल्डिङ्ग् विक्रेतुं तस्य योजना नास्ति।"

"अस्य लेनदेनस्य अनन्तरं th कम्पनीयां कुलप्रमोटर & प्रमोटर समूहस्य भागधारकता कम्पनीयाः पेड्-अप इक्विटशेयरकैपिटलस्य 41.96 प्रतिशतात् 38.87 प्रतिशतं यावत् परिवर्तिता अस्ति," इति दाखिले उक्तम्।

कृष्णप्रसादचिगुरुपतिस्य प्रमोटररूपेण धारणा कम्पनीयाः पेड्-अप इक्विटीशेयरकैपिटलस्य ३४.७८ प्रतिशतात् ३१.६९ प्रतिशतं यावत् परिवर्तिता इति मया अजोडत्।

इत्थं च, एक्सिस म्यूचुअल् फण्ड्, डेण्डाना इन्वेस्टमेण्ट्स् (मॉरिशस), फिडेलिटी फंड इण्डिया फोकस फण्ड्, फिडेलिटी इण्डिया फंड, फिडेलिटी कोरिया - इण्डिया इक्विटी इन्वेस्टमेन् ट्रस्ट-मादर तथा च दीर्घकालीन इक्विटी फंडः शेयर्स् o ग्रेन्युल्स इण्डिया इत्यस्य क्रेतृषु आसन्

म्यासाचुसेट्स् इन्स्टिट्यूट् आफ् टेक्नोलॉजी, तथा मुम्बई-नगरस्य ओल्ड ब्रिज कैपिटा मैनेजमेण्ट् इत्यनेन अपि कम्पनीयाः भागाः गृहीताः, यथा एनएसई इत्यस्य ब्लॉक् डाटा इत्यस्य अनुसारम्।

ग्रेन्युल्स् इण्डिया इत्यस्य शेयर्स् ४.६१ प्रतिशतं वर्धमानाः एनएसई इत्यत्र ४२७.९५ रुप्यकाणि प्रति समाप्ताः।